SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४९५], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: Eroti प्रत सत्राक * | ततो भयवं वाणियगामं गतो, तस्स बाहिं पठिम तितो, तत्थ आणंदो नाम समणोवासतो छटुंछद्रेण आयावेइ, तस्स ओहिन्नाणं समुप्पन्नं जाव पेच्छइ तित्धयर, वंदइ, भणति य-अहो सामिणा परीसहा अहियासिजति !, एचिरेण कालेण तुभं केवलनाणमुप्पजिहिए, तहा पूएइ य, ततो सामी सावत्थिं गतो, तत्थ दसमं वासारत्तं विचित्तं तवोकम्म ठाणाई हिं, ततो साणुलट्ठियं नाम गामं गतो ॥ अमुमेवार्थ सञ्जिघृक्षुराह वाणियगामायावण आणंदोही परीसहसहित्ति । सावत्थीए वासं चित्ततवो साणुलहि यहि ॥ ४९५ ॥ | वणिग्ग्रामे आतापनमानन्दस्य, ततोऽवधिज्ञानं, तेन च स्वामिनं प्रेक्ष्योक्तवान्-अहो भगवान परीपहसह इति, तदन-1 न्तरं भगवान् श्रावस्त्यां वर्ष-दशमं वर्षारानं कृतवान् , तत्र च विचित्रं तपः, तदनन्तरं सानुलष्टिप्रामं गतः । तत्थ बाहिं| भइपडिभं ठितो, केरिसिया भद्दा पडिमा ?, भन्नइ, पुवाभिमुहो दिवसं अच्छद, पच्छा रत्तिं दाहिणहुत्तो, ततो बीए अहोरत्ते अवरेणं दिवसं उत्तरेणं रत्तिं, एवं छद्रेणं भत्तेणं निद्विया, तहविन चेव पारेइ, ततो अपारितो चेव महभईर पडिमं ठाइ, सा पुण एवं-पुवाए दिसाए अहोरतं, एवं चउसुवि दिसासु चत्तारि अहोरत्ता, एवमेसा दसमेण निहिआ, तहावि न पारेइ, ताहे अपारितो चेव सबतोभई पडिम ठाइ, सा पुण सवतोभद्दा एवं-इंदाए अहोरत्तं, एवम्-अग्गेईए जम्माए नेरईए वारुणीए वायबाए सोमाए ईसाणीए विमलाए [तमाए] तत्थ जाई उड्डलोइयाई दवाई ताई निज्झायइ, तमाए हेडिल्लाई, एयमेसा दसहिं दिसाहिं बावीसइमेण समप्पइ, एवं च प्रथमाया प्रतिमायां चत्तारि यामचतुष्काणि, तद्यथा-एकं पूर्वस्यामेकमपरस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, द्वितीय स्यामष्टौ यामचतुष्काणि, तद्यथा-द्वे यामचतुष्के * * दीप अनुक्रम ct-- - - ForFive Persanamory Kaviewsanelibrary.orm ~299~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy