SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] पद्धात नियुक्ती श्रीवीर चरिते ॥२८६ ॥ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ४९२ ] वि० भा० गाथा [-] भाष्यं [११४... ]. मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ताव रमामि, सो तत्थ गतो वेसं, तत्थ से सा चैव माया अभिरुड्या, मोलं देइ, वियाले व्हायविलित्तो वच्चर, तत्थ | वञ्चतरस अंतरा पादो अभिज्झेण लित्तो, सो न याणइ केण विलित्तो ?, तस्थंतरा तस्स कुलदेवया मा अकिञ्चमायर बोहामित्ति तत्थ कोटुए गाविं सवच्छयं विउविऊण संठिया, ताहे सो तं पायं तस्स उवरिं फुसइ, ताहे सो वच्छतो भाइ एस मम उवरि अम्मो ! अमेज्झलित्तं पार्थ फुसइ, ताहे सा गावी माणुसिचाए वायाए भाइ- किं तुमं पुत्ता ! अधितिं करेसि ?, एसो अज्ज मायाए समं वासं गच्छइ, तं एस एरिसं अकिञ्चं ववसर, अन्नं किं न काहिइ ?, ताहे तं सोऊण तस्स चिंता जाया, भणइ-गतो पुच्छिहामि, ताहे पविठो पुच्छर का तुझं उप्पत्ती १, तीए भन्नइ किं तुझं उप्पत्तीए ?, महिलाभावं दाएइ, ताहे सो भणइ-अष्णं एत्तियं मोल्लं देमि साह सम्भावं, सबहसावियाए तीए सबं जहावतं सिद्धं, ताहे सो निग्गतो सगामं गतो, अम्मापियरो आपुच्छति, ताणि न साहति, ताहे सो तात्र अणसितो ठितो जाव से कहियं, ततोऽसौ तं मायं वेसाउ मोइचा पच्छा विरागं गतो, एयावत्था विसया इति पाणामाए पबजाए पत्रइओ, एसा उप्पत्ती, सो विहरंतो संकालं कुम्मगामे आयावेइ, तस्स छप्पयातो जडाहिंतो आइचकिरणतात्रियातो पडंति, जीवहियढयाए पडिवातो सीसे घुभइ, तं स गोसालो ओसरिता तत्थ गतो किं भवं मुणी मुणीतो उयाहु ज्यासेज्जायरो १, कोऽर्थः १-'मन ज्ञाने' किं भवान् मुनि:- ज्ञाता सन् मुनितः प्रब्रजित उत एवमेवेति, अहवा किं इत्थी पुरिसो वा ?, एवं दो तिनि वारे वयह, ताहे वेसियायणो को तेयं निसिरइ, ताहे सामिणा तस्स अणुकंपणद्वाए वेसि| यायणस्स प्रसिणतेयपढिसाहरणमेत्यंतरा सीयलिया तेजलेसा निसिरिया, सा भगवओ सीयलिया तेउलेसा जंबुद्दीव For Peace & Personal Use Ony ~ 296~ तिलस्तंत्रोपाटन | वैश्यायनः ॥२८६॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy