SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [४८८ ] वि० भा० गाथा [-] भाष्यं [११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International कोणे सामी पडिमं ठितो, सो गोसालो तरस मुद्दे सागारियं दाउ ठितो, तत्थवि तहेव कहियं, पिट्टितोय, मुणिउत्तिकाऊण मुको || अमुमेवार्थमुपसंहरन्नाह् आलभियाए वासं कुंडग तह देउले पराहुत्तो । मद्दण देउल सागारियं मुहे दोसुवि मुणिन्ति ॥ ४८८ ॥ भगवान् आलभिकां नगरीं गतवान्, तत्र सप्तमो वर्षारात्रस्तदा चातुर्मासक्षपणं कृतवान्, ततो भगवान् कुंडके सन्निवेशे गतः, तत्र देवकुले - वासुदेवायतने गोशालः पराहुत्तः - पराङ्मुखो वासुदेवप्रतिमामुखस्वाधिष्ठानं दत्तवान्, ततो भगवान् महणानाम्नि प्रामे गतः, तत्र गोशालो देवकुले -बलदेवायतने बलदेवप्रतिमामुखे सांगारिक - साधनं दत्त्वा स्थितवान् 'दोसुवित्ति द्वयोरपि पूर्वतरं वासुदेवगृहे अत्र च बलदेवगृहे कदर्शितः, केवलं मुणितो इति— | पिशाच इतिकृत्या मुक्तः ॥ ततो सामी बहुसालगो नाम गामो, तत्थ सालवणं नाम उज्जाणं, तत्थ गतो तत्थ सालज्जा वाणमंतरी, सा वाणमंतरी पूर्व करेइ, अन्ने भणति-सा कडपूयणा वाणमंतरी भगवतो पडिमागयस्स उवसग्गं करेइ, ताहे परिसंता महिमं करेइ, ततो निग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो अत्रेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिया न साहति, ततो चारिएत्तिकाऊण रन्नो अत्थाणीवरगयस्स उवट्ठविया, तत्थ य उप्पलो अट्ठियगामातो पुवमेवागतो अच्छ, सो य ते य आणिजंते दद्रूण उट्टितो, तिक्खुत्तो बंदर, पच्छा सो भणइन एस चारितो, एस सिद्धत्थरायपुत्तो, धम्मवरचकवट्टी एस भयवं, लक्खणाणि य से पेच्छह, तत्थ सकारेऊण मुको ॥ अमुमेवार्थमुपसंहरन्नाह - For Pavoce & Personal Use Ony ~ 291~ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy