SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ १४५-१४८], वि० भा० गाथा [-] भाष्यं [१-२], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ऊण देवलोगा इह चैव य भारहंमि वासंमि । इक्खागकुले जातो उसमसुयसुतो मरीइति ॥ १४५ ॥ ततो देवलोकात् स्वायुःक्षये च्युत्वा इहैव भारतवर्षे इक्ष्वाकुकुले जातः - उत्पन्न ऋषभसुतसुतो मरीचिः, ऋषभपौत्र इत्यर्थः ॥ यतश्चैवमतः- इक्खाकुले जातो इक्खागुकुलस्स होइ उप्पत्ती । कुलगरवंसे तीए भरहस्स सुओ मरीइति ॥ १४६ ॥ इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन् जातः- उत्पन्नो भरतस्य सुतो, मरीचिरिति योगः, तत्र सामान्येन ऋषभपौत्रत्वाभिधाने सतीदं विशेषाभिधानमदुष्टमेव, सामान्याभिधाने सति सर्वत्रापि विशेषाभिधानस्य दर्शनात् स च इक्ष्वाकुकुले | जातः कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः प्रवाहस्तस्मिन्नतिक्रान्ते यतश्चैवमत ईक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति शेषः, तत्र कुलकरवंशेऽतीते इत्युक्तमतः प्रथमं कुलकराणामेवोत्पत्तिं प्रतिपिपादयिषुर्यस्मिन् काले क्षेत्रे च तत्प्रभवस्तदुपदर्शनार्थमिदमाह - ओसपिणी इमीसे तयाऍ समाऍ पच्छिमे भागे । पलितोवमद्वभागे सेसंमि य कुलगरुप्पत्ती ॥ १४७॥ ॥ अद्धमरहम ज्झिल्लुतिभागे गंगसिंधुमज्झमि । एत्थ बहुमज्झदेसे उत्पन्ना कुलगरा सत्त ॥ १४८ ॥ अस्यामवसर्पिण्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्पमाभिधाना तस्या यः पश्चिमो भागः तस्मिन् कियन्मात्रे इत्याह- पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिः, अभूदिति वाक्यशेषः, कुत्रेत्यत आह- अर्द्धभरतमध्यत्रिभागे, किंविशिष्टे इत्याह-- गड़ासिन्धुमध्येऽत्र, एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु, For Peace & Personal Use Ony ~29~ janelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy