SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ४८३ ], वि० भा० गाथा [-] भाष्यं [११४... ]. मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Educaton Irel नचैव घाति, तेहिं भणिर्य एयस्स बहुगं देह, दिनं बहुयं पच्छा न नित्थरइ, ताहे से उचरिं छूट, ततो उकीतो गच्छइ, ततो भयवं जंधूसंडं नाम गामं गतो, तत्थवि तहेव अच्छारियाभत नवरं तत्थ खीरकूरो तहेव जिमितो व घरिसितो व ॥ एतदेव सङ्क्षेपेणाह | कपलिसमागम भोपण मंखलि दहिकर भगवओ पडिमा । जंबूसंडे गुट्टिय भोअणं भगवओ पडिमा ॥ ४८३ ॥ कदलीसमागमो नाम ग्रामः, तत्र महले :- मंखलिसुतस्य गोशालस्य दधिसम्मिश्रं कूरं भोजनमभूत्, भगवतः प्रतिमा - कायोत्सर्गः, ततो भगवान् जम्बूखण्डो नाम ग्रामस्तत्र गतः, तत्र गोशालो गोठ्यां भोजनं क्षीरसम्मिश्रकूररूपं लब्धवान् भगवतस्तथैव प्रतिमा ॥ ततो भयवं तंचायं नाम गामो, तत्थ आगच्छति, तस्थ नंदिसेणा नाम थैरा बहुस्सुया बहुपरिवारा पासावञ्चिज्जा, तेऽवि जिणकष्परस परिकम्मं करेंति, सामी बाहिं पडिमं ठितो, गोसालो अतिगतो, तहेव पञ्चइए पेच्छ खिंसद् य, ते आयरिया तद्दिवसं चउके पडिमं ठिया, पच्छा तहिं आरक्खियपुत्त्रेण हिंडतेण चोरचिकाऊण भहरणाया, केवलनाणं, सेसं जहा मुणिचंदस्स जाव गोसालो वोहित्ता आगतो, ततो सामी कृवियं नाम संनिवेसं गतो, तत्थ चारियत्तिकाऊण घेप्पंति पिट्टिति य, तत्थ लोगसमुहाबो- अहो देवज्जगो रुवेण जुवणेण य अप्रतिमो चारियत्ति काउं गहितो, तत्थ विजया पगन्भा य दोनि पासनार्हतेवासिणीतो परिवाइयातो, लोगस्स पासे सोऊण तित्थगरी पद्यइयो वच्चामो ता पलाएंमो, को जाणइ होज्जा ?, ताहे तेहिं मोइतो, दुरप्पा न याणह चरमतित्थयरं सिद्धत्थरायपुते, अज्ज में सको उवालमिस्सइत्ति, ताहे मुको For Pavoce & Personal Use Only 287~ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy