SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७७], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक IGI गोसाछो पकिसाचो, सामी न, ताव तत्थ सोमा जयंती य उप्पलस्स भगिणीओ पासावचिज्जा दो परिवाइयातो, न तरंति। |पवलं का ताहे परिवाइयत्तणं करेंति, ताहि सुर्य-केवि दो जणा ढेकुयादवरकेणं उद्धं लंबमाणा बद्धा बद्धा अगडे 8 पक्खिविनंति, पुणो उत्चारिजंति, तातो पुण जाणंति जहा घरमतित्थयरो पाइतो, तातो तत्थ मयातो, जाव पेच्छति, ताहि मोइतो, ते य उद्धंसिया-अहो विणस्सिउकामत्ति, तेहिं भएण खामिया महिया य ॥ अमुमेवार्थमुपसंहरन्नाह मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे । चोरा चारिअ अगडे सोम जयंती उवसमंति ॥ ४७७॥ । कुमारा नाम सन्निवेशः, तत्र चंपरमणीये उद्याने भगवान प्रतिमा प्रतिपन्नः, इतश्च मुनिचन्द्रो नाम पार्श्वनाथसन्तानवत्ती| आचार्यः, तं कूपनको नाम कुंभकारो मारितवान् , तदनन्तरं भगवान् चोराके सन्निवेशे, चारिकायेताविति गृहीत्वा अवटे-जलरहिते कूपे दवरिकया बद्धौ लम्बमानौ प्रक्षिप्येते, उत्तार्येते च, तत्र सोमाजयन्त्यो राजपुरुषान् उपशमयतः, एषोऽक्षरार्थो, भावार्थः प्रागेव कथानकेनोकः॥ । ततो भयवं पिद्विपं गतो, तत्थ वासारतं करेइ, तत्थ चाउम्मासिय खमणं करतो विचितं पडिमाइ करेइ, ततो बाहिं पारिचा कयंगलं गतो, तत्थ दरिद्दथेरा नाम पासंडत्था सारंभा समहिला, ताण वाडगस्स मज्झे देवउले तत्थ सामी पडिम ठितो, तद्दिवसं च सप्फुसियं (सीय) पडेइ, ताणं च तदिवस जागरओ,ते समहिला गायंति, तत्थ गोसालो भणइएसोऽपि नाम पासंडो भण्णइ सारंभो समहिलो य, सवाणि य एगसराणि गायति वायति य, ताहे सो तेहिं निच्छूढो, सो तत्थ माहमासे तेण सीएण सतुसारेण अच्छति संकुचितो, तेहिं अणुकंपतेहिं पुणोऽवि पविसितो, पुणोऽवि भणइ दीप अनुक्रम E raiwsanelibrary.org ~281
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy