SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७४-४७५], वि०भा०गाथा H, भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोद्धातनियुकी श्रीवीरचरिते ॥२७॥ दीप अनुक्रम ब्राह्मणग्रामे नन्दोपनन्दौ भ्रातरौ, तत्रोपनन्दस्य गृहे तेजसा 'पडुद्धे' दग्धे भगवान् चम्पां गतः, तत्र वर्षावासकोलाकसुकृत्वा द्विमासक्षपणेन मुनिः-भगवान् क्षपयति ॥ वर्गखल. ततो चरिमं दोमासियपारणय बाहिं पारित्ता कालार्य नाम सनिवेशं गतो गोशालेण सम, तत्व भययं मुन्नघरे पडिमंबामणमाठितो, गोसालोऽवि तस्स दारपहे ठितो, तत्थ सीहो नाम गामउडपुत्तो विग्जुमतीए गोविदासीए समं तं चेव सुन्नघरं मचंपासु पविट्ठो, तत्थ तेण भण्णइ-जइ एत्य समणो वा माहणो वा पहिको वा कोई ठितो सो साहा जा अन्नस्थ बच्चामो, सामी तुहिक्कतो अच्छइ, गोसालोऽवि तुहिको, ताणि अच्छित्ता निग्गवाणि, गोसालेण सा महिला +छिका, सा भणइ-एस एत्थ कोई अच्छइ, तेण अभिगंतूग पिट्टितो, एस धुत्तो अणायारं करिताणि पेच्छततो अच्छद, ताहे सामि भणइ-अहं एकलो पिट्टिज्जामि, तुम्भे न वारेह, सिद्धत्थो भणइ-कीस सीलं न रखसि ?, किं अम्हे हन्नामो ?, कीस वा अंतो न अच्छसि ?, जं दारे ठितो चेडसि, ततो निमंत्रण सामी पत्तकालयं नाम गामं गतो, तत्थवि तहेव सुण्णाघरे पडिमं ठितो, गोसालो तेणभएणं तद्दिवसं अंतो ठितो, तत्थ खंदो नाम गामउडपुत्तो अपणिज्जियाए दासीए दंतिल्लियाए समं नियमहेलाए लज्जतो तमेव सुण्णधरं गतो, तेहिवि तहेव पुच्छियं, तहेव तुहिको अच्छइ, जाव ताणि णिग्गच्छंति, ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिसइ-अम्हे हम्मामो तुझे ॥२७७|| न वारेह, किं अम्हे तुझे ओलम्गामो, ताहे सिद्धत्यो भणइ-अप्पदोसेण हम्मसि, किं तुंडं न रक्खसि ।।। अमुमेवार्थमुपसंहरन्नाह and remona ForFive Persanamory Kaviewsanelibrary.orm ~278
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy