SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं H, नियुक्ति: [४५९-४६०], विभा गाथा , भाष्यं [९८-९९], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत totke सत्रांक दीप अनुक्रम भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा यथाऽहै चन्द्रप्रभा शिबिकामुत्पाटयन्ति, उत्पाव्य च शकेशानेन्द्रवर्जान शेषा देवा यथायोगं परिवहन्ति, शक्रेशानेन्द्रौ तु चामराभ्यां वीजयतः ॥ एतदेवाहपुछि उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥९८ ॥ भा०॥ पूर्व-प्रथममुक्षिप्ता-उत्पाटिता मानुषैः सा शिक्षिका, किंविशिष्टैरित्याह-दृष्टानि रोमकूपानि येषां ते तथा तैः, पश्चाद्वहन्ति शिबिकामसुरेन्द्रसुरेन्द्रनागेन्द्राः, असुरेन्द्राः-चमरादयः सुरेन्द्रा-ज्योतिरिन्द्रादयः नागेन्द्रौ-धरणभूतानन्दी। असुरेन्द्रादिस्वरूपव्यावर्णनार्थमाहचलचवलभूसणधरा सच्छंदविउबियाभरणधारी । देविंददाणविंदा वहति सीयं जिणिदस्स ॥ ९९ ॥ भा० ॥ चलाच ते चपलभूषणधराश्चेति विशेषणसमासः, तत्र चला गमनक्रियायोगात्, चपलमूषणघरा हारादिवपलमूपणयोगात् , तथा स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनि धारयन्तीस्येवंशीलाः स्वच्छंदविकुर्विताभरणधारिणः, अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति रत स्वनिर्मितानीति संशयसम्भवे व्यवच्छेदार्यमाह-स्वच्छंदविकुर्विसाभरणधारिणः, क एते इत्याह-देवेन्द्रदानवेन्द्राः, किं ?-वहन्ति शिविकां जिनेन्द्रस्य ॥ एवं भगवति शिविकारूढे गन्तुं प्रवृत्ते तत्पथमतया सर्वात्मना रत्नमयान्यमून्यष्टौ मङ्गलकानि पुरतः क्रमेण सम्पस्थितानि, तद्यथा-स्वस्तिकः श्रीवत्सः नन्दावः वर्द्धमानकं भद्रासनं | and remona ~251
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy