SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], वि०भा०गाथा . भाष्यं [४६-४७], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससिदिणयरं ७ सयं कुंभ ९। पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहि १४ च ४६ ॥ भा० ... गर्ज वृषभं सिहं अभिषेक, स चाभिषेकः श्रियः परिगृह्यते, दाम-पुष्पदाम रसविचित्रं, शशिनं दिनकर वज|| कुम्भं पद्मसरः, पद्मभूषितं सरः पद्मसर इति समासः, सागरं च, तथा विमानं च तद्भवनं च विमानभवनं, वैमानिक देवनिवास इत्यर्थः, अथवा सर्वतीर्थकरविषया सामान्येयं गाथा, ततोऽयमय:-वैमानिकपच्युतमातरो विमानं पश्यन्ति, हा अधोलोकोत्तमातरो भवन, न तूभयमिति ॥ एए होइस सुमिणे पासइ सा माहणी सुहपसुत्ता। जरयणि उववन्नो कुञ्छिसि महायसो वीरो ॥४७॥ भा० एतान् चतुर्दश महास्वमान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता यस्यां रजन्यामुपपन्नः कुक्षी महायशा वीरः, पश्यतीति | वर्तमान निर्देशः पूर्ववत् , पाठान्तरं वा 'एए चोद्दस सुमिणे पेच्छिय सा माहणी', ततश्च दृष्टचतीति गाथार्थः ॥ तए णं | सा पासिचा पडिबुद्धा हट्टतुट्ठा उसभदत्तस्स माहणस्स कहेइ, से य एवं वयासी-उराठा गं तुमे देवाणुप्पिए। सुमिणा दिहा, तं अस्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए! पुचलाभो देवाणुप्पिए ! सोक्खलाभो देवाणुप्पिए, एवं दखलु तुम देवाणुप्पिए! नवण्हं मासाणं अट्ठमाणं राइंदियाणं वइकंटाणं सुकुमालपाणिपावं अहीणपडिपुण्णपंचेंदियसरीरं है। सवलक्खणोववेयं दारयं पयाहिसि, से य उम्मुकत्रालभावे सबविजागणपरिनिद्विप भविस्सइ, तए णं सा देवानंदा एयमई। सोचा हतुट्ठा एवं वयासी-एवमेवं देवाशुप्पिया! अवितहमेयं देवाणुपिया! जहेयं तुम्भे वयह इति । गतं स्वमद्वारम् | आ.सू ४३ दीप अनुक्रम ACC E JanEdication Internama ForFive Persanamory ~229
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy