SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं , नियुक्ति: [४४३-४४५], विभा गाथा , भाष्यं [४५...], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत दीप अनुक्रम उपोद्धात- ४ सम्हा अलाहि भोगेहि, तओ निग्गओ, भोगा अवमाणमूलत्ति अजसंभूयाणं घेराणं अंतिए पथइओ, तं पपइयं सोउं ताहे| महावीरनियुकिः दीराया संतेउरपरियणो जुवराया य निग्गओ, ते ते खमाति,णेव तेर्सि सो पसत्तिं गेहइ, ततो बहुहिं छद्रुट्ठमादिपहि|| भवाः अप्पाणं भावमाणो विहरति, एवं सो विहरमाणो महुरनगरिं गओ। ॥२४॥ ४। इओय विसाहनंदी कुमारो तत्थ महुगए पिउच्छाए रन्नो अग्गमहिसीए धूया लद्धेलिया, तस्थ गतो, तत्थ से रायमग्गे|" है| आवासो दिन्नो, सो य विस्तभूती अणगारो मासखमणपारणगे हिंडतो तं पएसमागतो जत्थ ठाणे विसाहनंदीकुमारो || अच्छइ, ताहे तस्स पुरिसेहिं कुमारो भण्णइ-सामि ! तुम्भे एयं न याणह !, सो भणति-न याणामि, तेहिं भण्णइ-एस || सो विस्तभूतीकुमारो, ततो तस्स तं दहण रोसो जाओ, इत्थंतरे सूइयाए गावीए पणोल्लिओ पडिओ, ताहे तेहिं उकुडिकलयलो कओ, इमं चऽणेहिं भणियं-तं वलं तुझ कविट्ठपाडणं च कहिं गये ?, ताहे तेण तत्तो पलोइयं, दिट्ठो यऽणेण सो पावो, ताहे अमरिसेणं तं गार्वि अग्गसिंगेहिं गहाय उडमुवहइ, सुदुब्बलसावि सिंधस्स किं सियालेहिं बलं लंघिजइ ?, प्रताहे चेव नियत्तो, इमो दुरप्पा अजवि मम रोसं वहइ, ताहे सो नियाणं करेइ-'जइ इभस्स तवनियमवंभचेरस्स फलमधि तो आगमेस्साणं अपरिमियचलो भवामि' तत्थ सो अणालोइयपडिकतो महासुके उववण्णो, तत्थुक्कोसहितीओ देयो जातो, ततो चइऊण पोयणपुरे नगरे पुत्तो पयावइस्स मिगावईए देवीए कुच्छिंसि उववण्णो, तस्स कहं पयावती नाम, 1॥२४॥ तस्स पुर्षि रिउपडिसनुत्तिनाम होत्या, तस्स य भद्दाए देवीए अयले नाम कुमारे होत्था, तस्स य अयलस्स भगिणी| | मियावती नाम दारिया, अतीव रूववती, सा य उम्मुक्कबालभावा सबालंकारविभूसिया पिउपायबंदिया गया, तेण सा ॐ JanEducatan imTEN Farvey Ho msannlinrary.orm ~222
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy