SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [४३८-४३९], विभागाथा , भाज्यं [४५...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: वृत्तांत प्रत सत्राक दीप अनुक्रम उपोदात-18 मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वत्र्तितः, त्रिपदीकाले च नीचैर्गोत्रकर्म बद्धमिति, अमुमेवार्थ प्रतिपादयन्नाह-18 मरीचि. नियुक्तिः दुम्भासिएण इकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडिं सागरसरिनामधिज्जाणं ॥ ४३८ ॥ ॥२४॥ तमूलं संसारो नीआगुत्तं च कासि तिवइम्मि । अपडिकतो बंभे कविलो अंतद्धिओ कहए ॥ ४३९॥ प्रथमगाथागमनिका-दुर्भाषितेन एकेन उक्तलक्षणेन मरीचिदुःखसागरं प्राप्तः, भ्रान्तः कोटीकोटीना, केषामि18 त्याह-'सागरसरिनामघेज्जा'ति सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्घः। द्वितीयगाथागमनिका-'तन्मूलं' || दुर्भाषितमूलं संसारः सञ्जातः, तथा स एव नीचैर्गोत्रं च 'कृतवान्' निष्पादितवान् त्रिपां-प्राग्वर्णितस्वरूपायामिति, |'अपडिकतो बभेति स मरीचिश्चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषिताद् गच्चाप्रतिक्रान्त: अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिर्देवः सञ्जात इति ॥ कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो | विज़हार, आसुरिनामा च शिष्योऽनेन प्रत्राजित इति, तस्य स्वमाचारमात्रं दिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा | || शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स झुत्पत्तिसमनन्तरमेवावधि प्रयुक्तवान् , किं मया हुतं वेष्टं वा R ॥२४७॥ दानं वा दत्तं येनैषा दिच्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-मम शिष्यो न किश्चिद्वेत्ति, तत्तस्योप-10 दिशामि तस्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-कपिलो अंतद्धिओ कहए' कपिलः से अन्तर्हितः कथितवान्, किं1, अव्यक्ताद् व्यकं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिण:-"प्रकृते -9001484 and on ForFive Persanamory Kaviewsanelibrary.com ... मरिचे: शेष वृतान्त तथा भगवन्त महावीरस्य अन्य भवानां वर्णनं ~218~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy