SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४१६-४१८], विभागाथा ], भाज्यं [४३...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धातनियुक्तिः प्रत ॥२४२॥ सुत्राक उसमे भरहो अजिए सगरो मघवं सणकुमारो अ। धम्मस्स य संतिस्स य जिणंतर चकवद्विगं ॥ ४१६॥ जिनर्चा संती कुंथू अ अरो अरिहंता चेव चक्कवद्दीआ। अरमल्लिअंतरे पुण हवइ सुभूमो अ कोरबो॥ ४१७॥ मुणिसुचए नमिम्मि य हुति दुवे पउमनाभ-हरिसेणा। नमि-नेमिसु जयनामा अरिट्ट-पासंतरे बंभो॥४१॥ इह चासम्मोहार्थ सोपामेव चक्रवर्तिवासुदेवानां यो यस्मिन् कालेऽन्तरे वा चक्रवर्ती वासुदेवो वा भषिष्यति बभूव । वा तस्यानन्तरच्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायःबत्तीसं घरपाई का तिरियायताहिं रेहाहि । उहाययाहि काउं पंच घराई तओ पढमे ॥१॥ पन्नरस जिण निरंतर सुन्नदुगं तिजिण सुन्नयतिगं च। दो जिण सुन्न जिर्णिदो सुन्न जिणो सुन्न दोणि जिणा ॥२॥ बितीयपंतिठवणा-दो चक्कि सुन्न तेरस पण चक्की सुन्न चक्कि दो सुन्ना। चक्की सुन्न दु चक्की सुन्नं चक्की दु सुन्नं च ॥३॥ ततियपंतिठवणा-दस सुन्न पंच केसव पण सुन्न केसि सुन्न केसी य । ॥२४२ दो सुन्न केसवोऽविय सुन्नदुर्ग केसव तिसुन्नं ॥४॥ प्रमाणान्यायूवि चामीषां प्रतिपादितान्येव, तानि पुनर्यथाक्रममूर्ध्वायतरेखाऽधो गृहद्वये स्थापनीयानीति । तत्रेयं I स्थापना साम्प्रतं प्रदर्यते । उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक दीप अनुक्रम JanEdientan imml ForFive Persanamory X a nationary.org. ... अथ चक्रवर्ती, वासुदेव, बलदेव-आदीनां संक्षिप्त परिचय ~208
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy