SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] उपोद्घात निर्युतिः ॥ १४८ ॥ Jan Education Inte “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१४० ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], वि० भा० गाथा [-] भाष्यं [-] मूलं [- /गाथा -] मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ४ सम्मति सिंहासने, चूते कोकिलो बने मयूर इत्यादि, एवं क्षेत्रस्य क्षेत्रेण क्षेत्रे वा उद्देशः क्षेत्रोद्देशों वक्तव्यः, तत्र क्षेत्रस्योद्देशो यथा इदं क्षेत्रमिति, क्षेत्रेणोदेशो यथा क्षेत्री क्षेत्रपतिः, क्षेत्रे उद्देशो यथा क्षेत्रे जातं क्षेत्रजमित्यादि, तथा कालत्प कालेन काले वा उद्देशः कालोद्देशः, तत्र कालस्योद्देशो यथा अयं काल इति, कालेनोद्देशो यथा इदं कालातिक्रान्तम्, अथवा इदं कालप्रासमिति, काले उद्देशो यथा काले जातं काले आगतमित्यादि, समासः -- सङ्क्षेपः तद्विषय उद्देशः समासोद्देशः, स च त्रिविधः - अङ्गश्रुतस्कन्धाध्ययनभेदात्, तद्यथा - अङ्गसमासोद्देशः श्रुतस्कन्धसमासोद्देशः अध्ययनसमासोद्देशश्च तत्राङ्गसमासोद्देशो द्विधा- अङ्गसमासस्योद्देशो अङ्गसमासेन वोद्देशः, तत्राङ्गसमासस्योदेशो यथा इदमङ्गमिति, अङ्गसमासेनोद्देशो यथा तदध्येता तदर्थज्ञो वा अङ्गीति, एवं श्रुतस्कन्धाध्ययनसमासोद्देशावपि वक्तव्यौ, तत्र श्रुतस्कन्धस्योद्देशो यथा अयं श्रुतस्कन्ध इति श्रुतस्कन्धेन समासोद्देशो यथा अयं तदध्ययनात् तदर्थवेदनाच्च श्रुतस्कन्धीति, एवमध्ययनसमा - सोद्देशोऽप्युदाहर्त्तव्यः तथा उद्देशः - अध्ययनविशेषः तस्योद्देश उद्देशोद्देशः, यथा अयमुद्देश इति, उद्देशेन वा उद्देश उद्दे शोद्देशः, यथा उद्देशाध्ययनादुद्देशार्थ परिज्ञानाद्वाऽयमुद्देशवानिति तथा भात्रे - भावविषयश्च भवत्युद्देशोऽष्टमकः, एषोऽपि द्विधा-भावस्योदेशो यथा अयं भाव इति, भावेनोद्देशो यथा भावीत्यादि । अथोद्देशय्याख्यानेन निर्देशमप्यतिदिशन्नाह--- एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायो । अविसेसियमुद्देसो विसेसिओ होइ निहेसो ॥ १४० ॥ अष्टविध उद्देशः पवमेव तथा निर्देशोऽपि स द्वारगाथासूचितोऽष्टविधो भवति ज्ञातव्यः, सर्वथा साम्यप्रतिषेधार्थमाह-किन्तु अविशेषितः सामान्यनामस्थापनादिविषय उद्देशो, विशेषितः नामस्थापनादिगोचरस्तु भवति निर्देश Far Pevate & Personal Use Ony ~20~ उद्देशे मेदाः (८) निर्देशेऽपि गा. ११९ ४० ॥१४८॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy