SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सत्राक “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३६७-३६८], विभागाथा ], भाष्यं [३७...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: I उपोदात-13 दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् , 'वेदे कासी यचि' आर्यान् वेदान् कृतवांश्च भरत एव, वेदोत्पति नियुक्तिः तत्स्वाध्यायनिमित्तमिति, तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपादकांच, अनार्यास्तु पश्चात्सुलसयाज्ञवल्कादिभिः कृता यादी इति, 'पुच्छत्ति भरतो भगवन्तमष्टापदसमस्तमेवं पृष्टवान् यादृग्भूता यूयमेवंविधाः तीर्थकृतः कियन्तः खल्विह ॥२३६॥ नां पृच्च भविष्यन्तीत्यादि, 'निबाण'त्ति भगवानष्टापदे निर्वाणं प्राप्तो, देवरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्च कार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायाः ॥ अवयवार्थ उच्यते-आद्यावयवद्वयं है व्याख्यातमेव, पृच्छावयवार्थ पुणरवियेत्यादिनाऽऽहपुणरवि अ समोसरणे पुच्छीअ जिणं तु चक्विणो भरहे । अप्पुट्ठो अ दसारे तित्ययरो को इहं भरहे ? ॥३६७ ॥ पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवती भरतः, चक्रवचिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा, चक्री भारतांस्तीर्थकरादीन् पृष्टवान्, पाठान्तरं वा 'पुच्छी य जिणे य चक्विणो भरहे' पृष्टवान् जिनांश्चक्रवर्तिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह । भरतेऽस्यां परिषदीति पृष्टवान् , भगवानपि मरीचिं कथितवानिति गाथाक्षरार्थः ॥ तथा चाह नियुक्तिकारः ॥२३६॥ जिण-वकि-दसाराणं वण्ण-पमाणाई नामगुत्ताई । आउपुरमाह पिअरो परिआय गई च साही ॥३६८॥ जिनचकिदशाराणां-जिनचक्रवर्तिवासुदेवानामित्यर्थः वर्णप्रमाणानि, तथा नामगोत्राणि, तथा आयु:पुराणि माता दीप अनुक्रम 6 Hatantra ForPrvices Poranaatmory ~196~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy