SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४४-३४७], वि०भा०गाथा , भाष्यं [४...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: 111 i उपोद्धात- मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्गुण परिकुविओ भणइ-केस णं एत्य अपस्थियपस्थिए ! ,अह नामयं भरतस्य नियुक्तिःपासति, नायं जहा उत्पन्नो चक्कवट्टित्ति सरं चूडामणिं च घिनूण उवडिओ भणति-अहं ते पुखिल्लो अंतेपालो, ताहे दिग्यात्रा तस्स अट्ठाहियमहामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदाम, अवरेण पभासं, ताहे सिंधूदेवि ओयवेइ, ततो ॥२३॥ वयङगिरिकुमारं देवं, तो तिमिसगुहाए कयमालयं, तओ सुसेणी अद्भवलेण दाहिणिल्लसिंधुनिक्खुडं ओयवेइ, ततो हासुसणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जोयं काऊण उभओ पासिं पंचधणुसयायामविक्वं भाणि एगुणपन्नास मंडलाणि आलिहमाणे उज्जोयकरणेण उम्मग्गनिमुग्गाओ व संकमण उत्तरिऊण निग्गओ तिमिसKIगुहाओ, आवडिय बिलाएहिं समं जुद्धं, ते पराजिया मेहमुहे नाम कुमारे देवए आराहिंति, ते सत्तर वासं वासंति, हाभरहोऽवि चम्मरयणे खंधावारं ठवेऊण उवरिं छत्तरयणं ठावेइ, मणिरयणं छत्तरयणवत्थिभाए ठवेइ, ततो पभिइ लोगेण अंडसंभवं जगं पणीयंति तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे साली वुष्पइ अवरण्हे जेम्मति, एवं सत्त दिवसे अच्छति,IR हातओ मेहमहा आभिओगिएहिं धाडिया, विलाया तेसिं वयणेण उवणया भरहस्स, तओ चुहिमवंतगिरिकुमारं देवं ओयवेइ, तत्थ बावत्तरि जोयणाणि सरो उवरिंहुत्तो बच्चति, ततो उसहकूडे नामयं लिहइ, ततो सुमेणो उत्तरियं सिंधुनिक्खुडं। X ॥२३॥ ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिलं गंगानिम्खुडं ओयवेइ, भरहो गंगाए सद्धिं वाससहस्सा भोगे भुंजइ, ततो वेयहुपवए णमिविणमीहिं समं बारस संवच्छराणि जुद्धं, ते पराजिया समाणा विणमी इन्धिरयणं णमी[5 सारयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नहमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूले | दीप अनुक्रम ~184
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy