SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आसू. ३९ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययन [-] निर्युक्तिः [३४१-३४३], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः कर्त्तारं 'अह' मित्यात्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्म्मचक्रं तु चकारेत्यादिगाथाषकाक्षरार्थः । महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि तु त्रिदशकृतसमवसरणावस्थित एव तथा चाह- उपपन्नमि अणते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविन्दा करिंति महिमं जिदिस्स ॥ ३४१ ॥ गमनिका - उत्पन्न - धातिकर्म्मचतुष्टयक्षयजाते सञ्जाते अनन्ते ज्ञाने, केवल इत्यर्थः, जरा-वयोहानिलक्षणा मरणं| प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमांज्ञानपूजां जिनवरेन्द्रस्य, देवेन्द्रग्रहणात् वैमानिकज्योतिष्कपरिग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरग्रहणं, सर्वतीर्थकराणां च देवाः अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाधाक्षरार्थः ॥ ( ग्रंथानं ९००० ) इदानीमुक्तानुक्तार्थस ब्रहपरां सहगायामाह - उज्जाणपुरिमताले पुरी विणीआइ तत्थ नाणवरं । चकुपया य भरहे नित्रेअणं चैव दुपि ॥ ३४२ ।। गमनिका - उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् पुर्या विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः, तथा तस्मिन्नेवाहनि भरतनृपतेरायुधशालायां चत्रोत्पादश्च बभ्रुव, 'भरहे निवेषणं चैव दोण्हंपि त्ति भरताय निवेदनं च द्वयोरपि ज्ञानरलचकरलयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः, अत्रान्तरे भरतश्चिन्तया - मास-पूजा तावद् द्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ?, किं चक्ररलस्य उत तावस्येति, तत्रताम्मि पूए चक पूअं पूअणारिहो ताओ। इहलोइअं तु चकं परलोअसुहविहो ताओ ॥ १४३ ॥ or Pevoce & Personal Use Ony ... भगवन्त ऋषभस्य केवलज्ञानोत्पत्ति एवं मरुदेवा मातायाः मोक्ष-गमनं 181~ www.sanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy