SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥ २२७ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३२८-३३१], वि० भा० गाथा [-] भाष्यं [४] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः पुस्से पुण पुर्ण नंद नंदे जए य विजए य । तत्तो य धम्मसीहे सुमित तह वासी य ॥ ३२८ ॥ अपराजिय वीस सेणे वीसइमे होइ बंभदन्ते य। दिपणे वरदिष्णे पुण घन्ने बहुले प बोद्धवे ॥ ३२९ ॥ भगवते ऋषभस्वामिने प्रथमभिक्षां श्रेयांसः - श्रेयांसनामा दत्तवान्, अजितस्वामिने ब्रह्मदत्तः सम्भवनाथाय सुरेन्द्रदत्तः अभिनन्दनाय इन्द्रदत्तः सुमतिनाथाय पद्मनामा पद्मप्रभाय सोमदेवः सुपार्श्वाय महेन्द्रः चन्द्रप्रभस्वामिने सोमदत्तः सुविधिनाथाय पुष्यः शीतलनाथाय पुनर्वसुः श्रेयांसाय नन्दः वासुपूज्याय सुनन्दः विमलाय जयः अनन्तजिते विजयः धर्मनाथाय धर्म्मसिंहः शान्तिनाधाय सुमित्रः कुन्थुनाथाय व्याघ्रसिंहः अरनाथायापराजितः मल्लिस्वामिने विश्वक्सेनः विंशतितमो भवति ब्रह्मदत्तः किमुक्तं भवति ? - मुनिसुव्रतस्वामिने ब्रह्मदत्तः प्रथमभिक्षां दत्तवान्, नमिस्वामिने दिनः अरिष्ठनेमये वरदिन्नः पार्श्वनाथाय धन्यः वर्द्धमानस्वामिने बहुलः । एए कयंजलिउडा भतीबहुमाणसुक्कलेसागा । तक्कालपट्टमणा पडिलार्भेसुं जिणवरिंदे ॥ ३३० ॥ एते श्रेयांसप्रभृतयः कृताञ्जलिपुटाः भक्ति:- उचितप्रतिपत्त्या विनयकरणं बहुमानः--- आन्तरः प्रीतिविशेषस्ताभ्यां शुक्ला-अतीव शोभना लेश्या - परिणामविशेषो येषां ते भक्ति बहुमानशुक्ललेश्याकाः तत्कालं - तस्मिन् प्रथमभिक्षादानकाले प्रहृष्टमनसो यथाक्रममृषभादीन् जिनवरेन्द्रान् प्रतिलाभितवन्तः ॥ सहिंपि जिणेहिं जहियं लद्वाउ पढमभिक्खाउ । तहियं वसुहारातो बुट्ठाओ पुप्फवुट्टीतो ॥ ३३१ ॥ ... जिनेश्वराणां प्रथम भिक्षादाता एवं भिक्षास्थान For Pevice & Personal Use Only 178~ जिनपारणकानां स्थानानि दातारश्च ॥ २२७ ॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy