SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं -], नियुक्ति: [१३७,१३८], विभा गाथा -1, भाष्यं -, मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: S HP प्रत सत्रांक 44 AKS सव्वगर्य सम्मत् सुए परिचे यं पजवा सर्वे इत्यादिना, तथा क-केन प्रकारेण सामायिकमवाप्क्ते इति वाय, व वक्ष्यति-'माणुस्सखेसजाई' इत्यादि, तथा कियच्चिरं कालं यावद् भवति सामायिकमिति वकन्य, तत्र वक्ष्यति'सम्मसस्स सुयस्स य छावट्ठी सागरोवमाइ ठिई' इत्यादि, तथा कतीति कियन्तः प्रतिपद्यमानकाः कियन्तो वा पूर्वप्रतिपना इति वक्तव्यं, तथा च वक्ष्यति-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता' इत्यादि, 'संतर'न्ति सहान्तरेण वचते इति सान्तरं वक्तव्यं, किमुक्तं भवति ?-किं सामायिकं सान्तरं निरन्तरं वा!, यदि सान्तरं ततः किंप्रमाणमन्तरमिति वक्तव्यं, वक्ष्यति च-कालमणतं च सुए, अद्धापरियट्टतो य देसूणों' इत्यादि, 'अविरहित मिति अविरहितं कियन्तं कालं प्रतिपद्यन्ते इति वक्तव्यं, तत्र वक्ष्यति-'सुयसम्मअगारीणं आवलियासंखभागमेचा उ' इत्यादि, तथा भवा इति कियतो भवान् यावत् खल्ववाप्यते सामायिकमिति प्रतिपाद्यं, तत्र वक्ष्यति-सम्मत्तदेसविरया, पलियस्सासंखभागमे दाचाओ । अदभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, ग्रहणमिति भावः, तत्र कियन्त आकर्षा एकस्मिन् भवे ?, कियन्तो र वाऽनेकभवेष्विति वक्तव्यं, तत्र वक्ष्यति-तिण्ह सहसपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा' इत्यादि, द्र तथा स्पर्शना वक्तव्या, यथा कियत् क्षेत्र सामायिकवन्तः स्पृशन्तीति, तत्र वक्ष्यति-सम्मत्तचरणसहिया सर्व लोग[5 फुसे निरघसेस' इत्यादि, तथा निश्चिता उक्तिनिरुक्तिः वक्तव्या, साच-सम्मदिही अमोहो सोही सम्भावदसणा बोही जा इत्यादिना वक्ष्यते, एषद्धारगाथावयसमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं प्रपश्येन नियुक्तिकृदेव वक्ष्यति, अत्र कश्चि दाह-मनु प्रथममधयनं सामायिक तस्यानुयोगद्वारचतुष्टयमिति प्रतिपादयता उद्देशानिर्देशाइकावेब, तथा ओपनि । दीप अनुक्रम Jan Education ~17~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy