SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] रोद्धत निर्युक्तिः | २२१ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [३४३-३४५], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः निवत्तो जं जं धम्मसंतियं वयणं सुणेइ तं तं राइणो निवेएइ, राया सद्दहइ तहेव पडिवज्जइ, कयाई च नगरस्स नाइदूरे तहारुवस्स साहुणो केवलनाणुप्पत्तिमहिमं काउं देवा उवागया एवं सुबुद्धिणा खत्तियकुमारेण जाणिऊण हरिचंदस्स रण्णो निवेइयं सोऽवि देवागमणविहितो तुरियं पवरतुरगारूढो साहुसमीवमागतो, वंदिऊण विणएण निसण्णो केवलि| मुहविणिग्गयं वयणामयं सुणेइ, सोऊण संसारमोक्खसरूवं अस्थि परभवसंकमोत्ति निस्संकियं जावं हियए, पुच्छर| भयवं ! मम पिया के गई गतो ?, ततो भगवया भणियं हरिचंद ! तव पिया अनिवारियपावासवो बहूणं सत्ताणं पीडाकरो पावकम्मगस्यताए इह य विवरीय बिसयोवलंभणं पाविऊण आहे सत्तमपुढवीए नेरइओ जातो, सो तत्थ परमनिविसहं निरुवमं निष्पडियारं दुक्खमणुभवइ, ततो कम्मविवागं पितणो सोऊण हरियंदो राया संसारभयभीतो बंदिऊण | केवलनाणि सनगरमइगतो, ततो पुचस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसइ-तुमं मम पुत्तस्स उवएसं देजासित्ति, | तेण विण्णवितो - सामि । अहं केवलिणो वयणं सोऊण सह तुम्भेहिं न करेमि तवं तो भए न सुयं परमत्थतो केवलिवयणं, तम्हा अहंपि तुम्भेहिं समं पवइस्सामि, जं पुण उवदेसो दायबोति संदिसह तं मम पुत्तो काहिइ, ततो राया पुत्तं संदिसइ-तुमे सुबुद्धिसुयोवएसो कायचो, ततो पठित्तगिरिकंदरातो सीहो इव राया विणिग्गतो पवइतो केवलिसमीबे सह सुबुद्धिणा, ततो परमसंवेगो सज्झायपसत्यचितणपरो परिक्खवियकिलेसजालो समुष्पश्नकेवलनाणदंसणो ॥ २२१ ॥ परिनिबुतो, तस्स हरिचंदस्स रायरिसिणो वंसे संखाईएस नरवईसु धम्मपरायणे अतिकंतेसु तुम्भे संपयं सामी 1, अहं पुण सुबुद्धिवंसे, तं एस अम्हं नियोगो बहुसुपुरिसपरंपरगतो घम्मदेसणाहिगारो, जं पुण एत्य मया अकांडे विष्ण For Pevate & Personal Use Ony 166~ कुरुचन्द्र हरिचन्द्रौ
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy