SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा ], भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत Cley उपोद्धात- सणह सामी ! पसन्नचित्ता जहा गीयं विलावो, जहा काइवि इस्थिया पविसियपइगा पइणो सुमरमाणी तस्स समाग- महारछनृनियुक्तिःममभिलसंती भनुणो गुणे विकप्पेमाणी पदोसे पचूसे य विलवमाणी चिट्ठइ, जहा वा कोऽवि भिच्चो पहुस्स कुवियस्सपः स्वयंदु पसायणानिमित्तं दासभावे अपाणं ठवेऊण पणतो जाणि वयणाणि भासइ ताणि विलावो, तहा इत्थी पुरिसो वा सरा-INः संभि॥२१॥ गमणो गीयसवणाभिलासी कुवियपसायणानिमित्तं वा जातो कायमणवाइयातो किरियातो पउंजइ ताओ कुसलनिव- श्रोताच द्धाओ गीयंति पवुच्चइ, तं पुण सामी चिंतेउ-किं विलावपक्खे वट्टइ नवा! इति, नर्स्ट जहा विडंबणा तथा भन्नइ-इत्थी पुरिसो वा जक्खाइट्ठो पीयमजो वा जातो कायविक्खेवकिरियातो दंसेइ सा विडंबणा, एवं जाव इत्थी पुरिसोवा पहुणो । दोपरितोसणनिमित्तं विउसजणनिवद्धविधिमणुसरंतो जं पाणिपायसिरनयणाधरादी विक्खिवति सा परमत्थतो विडंबणा, | इयाणिं आभरणाणि भारो भाविजइ-कोइ पुरिसो सामिणो नियोगेण पेडागयाणि मउडाईणि आभरणाणि परहेज,जहा सो अवस्सं भारेण पीडिजइ, एवं जो परविम्यनिमित्तं ताणि चेव आभरणाणि जोग्गेसु सरीरठाणेसु सन्निवेसियाणि वहइ सोऽवि भारेण पीडिज्जइ, नवरं सो रागेण भारं न गणइ, कामा पुण एवं दुहावहा-जहा सद्दमुच्छितो मिगो रूवमुच्छितो |पयंगो गंधमुच्छितो महुयरो रसमुच्छितो मच्छो फरिसमुच्छितो गइंदो वहबंधणमारणाणि पावइ, एवं जीवावि सोइंदियाइवसगया सद्दाइसंरक्षणपरा तदुवरोधकारिसु पडिणीएसु कलुसहियया इहलोगेवि मारणादीणि पावेंति, परलोगे ॥२१९॥ नरगाइदुक्खभायणं, ततो दुहावहा कामा। एवं भणंतो सयंबुद्धो मए भणितो-नूणं तुम मम अहितो सि जो मं संसइयपरलोयसुहेणं लोभतो संपइसुई च निंदतो दुहे पाडेतुमिच्छसि, ततो संभिन्नसोएण भणितो-सामि । सयंयुद्धो जहा। दीप अनुक्रम MCCRAC404-OR Jandi iewsanelibrary.orm ~162
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy