SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३४३-३४५], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः हुक्खुतं, ततो सो सूरो अहिययरतेयसंपन्नो जातो, राइणा एको पुरिसो महप्पमाणो महया रिडवलेण जुज्झतो दिट्ठो, सेज्जंसेण साहज्जं दिण्णं, ततो तेण सब्बलं भग्गंति, ततो अस्थाणीए तिष्णिवि एगतो मिलिया परोप्परं सुमिणे साहंति, न उण जाणंति किं भविस्सइत्ति १, नवरं राया भणइ-कुमारस्स महंतो कोऽवि लाभो भविस्सइन्ति भणिऊण अत्थतो अत्थाणातो, सेज्जंसोऽवि गतो निययभवणं, सेडीवि, भगवंपि अणाउलो संवच्छरखमणंसि अडमाणो सेयंसभवणमइगतो, सो य सेज्जंसो पासायतलगतो तं आगच्छमाणं पपियामहं पासमाणो चिंतेइ कत्थ मया एरिसं नेवत्थं दिट्ठपुर्व जारिसं पपियामहस्स १, एवं मग्गणं करेमाणस्स तयावरणकम्मक्खतोवसमेण जाइस्सरणं जायं, सो य पुवभवे सामिस्स सारही आसि, तेण | तत्थ व इरसेणतित्थयरो तित्थयरलिंगेण दिठ्ठो, बहरनाभे य पद्ययंते सोऽवि अणु पवइतो, तेण सुयं-जं एस भरहे पढमतित्थयरो भविस्सइत्ति, एसो सो भयवंति ससंभंतो उडितो, एयरस परिचत्तसवसंगस्स भत्तपाणं दायवं, एवं जाव चिंतइ ताव भवगणे पासइ खोयरसघडे पुरिसोवणीए ततो परमहरिसोववेए अहय सुमहग्घदूसरयण सुसं बुडे सरसगोसीस चंदणाणुलित्त|गते आविद्धमणिसुवण्णकुंडलज्जोइयाणणे मउडदित्तसिरए कप्परुक्खे इव अलंकियविभूसिए जयजयसद्दकयालोए अणेगपरिवारबुडे उट्टित्ता पाउयातो मुयइ मुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता अंजलिम लियहत्थे भयवंतं सत्तट्ट पयाई अणुगच्छइ, अणुगच्छित्ता तिक्खुत्तो आग्राहिणपयाहिणं करेइ बंदइ नमसइ, वंदित्ता नर्मसित्ता भवणंगणातो सयं चेव खोयरसघडगं घेत्तृणं दद्यसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिकरणसुद्धेणं दाणेणं सामिं पडिलाभिस्सामित्ति तुट्ठे, भयवंतमुट्ठितो भयवं कप्पइत्ति ?, ततो भगवया पाणी पसारितो, सबो निसट्ठी पाणीसु, अच्छिद्दपाणी भयवं, उचरिं For Peace & Personal Use Ony ~ 159~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy