SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३३४-३३५], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः से य उसमे कोसलिए पढमराया पढमभिक्खायरिए पढमतित्ययरे वीसं पुवसयसहस्साइं कुमारवासे वसित्ता तेवट्ठि पुवसय सहस्साई रज्जमणुपालेमाणे लेहाइयातो सउणरुतपज्जवसाणातो बावन्तरिं कलातो चोट्ठि महिलागुणे सिप्पाणमेगं सयं एए तिन्नि पयाहियट्ठाए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचर, ततो लोगंतिएहिं देवेहिं जीवमि तिकट्टु संबोहिए संवच्छरियं दाणं दाऊण भरहं विणीयाए, बाहुबलिं बहलीए, कच्छमहाकच्छा चउसहरसपरिवारा भयवया सह अणुपचइया, अन्ने भांति - एएवि कच्छमहाकच्छे रज्जे ठवेइत्ति, ठवित्ता चेत्तबहुलट्ठमीए दिवसस्स | पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणे विणीयाए रायहाणीए मझंमज्झेण निग्गच्छमाणे जेणेव सिद्धत्थवणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स हेट्ठा सीयं ठावेत्ता भयवया सयमेव कतो चउमुडिओ लोचो, पंचममुट्ठिग्गहणे हि भगवतो कणगावदाते सरीरे अंजणरेहाउ व रेहतीओ सको उवलभिऊणं भणियाइतो भयवं । एयातो एवमेव चिरंतु, तहेव ठियातो, तेण भगवतो चउमुडिओ लोओ, लोयं काऊण छद्वेण भत्त्रेण अपाणएणं आसाढानक्खत्तेणं उग्गाणं भोगाणं रायण्णाणं खत्तियाणं चउहिं सहस्सेहिं सद्धिं, तेसिं पंचमुट्ठितो होचो आसि, एगं देवदुसमादाय पधइतो, सवतित्थयरावि य णं सामाइयं करेमाणा एवं भणति - करेमि सामाइयं सवं सावज्जं जोगं पञ्चक्सामि जावज्जीवाए तिविहं तिविद्देणं जाव वोसिरामि, भदंत । इति न भणति, तथाकल्पत्वाद्, अत ऊर्ध्वमेतदेवोपसंहरन्नाहेत्यादि वक्तव्यम् । एवं भगवं कयसामाइओ नाणाभिग्गहं परमं घोरं घेण वोसद्वचचदेहो विहरइ, भगवं अरहा, उसमे कोसलिए साहियं संवच्छरं चीवरधारी होत्या, एवं जाव विहरइ, ताहे पुवभणि For Peace & Personal Use Ony ... भगवन्त 'ऋषभस्य कथानकं एवं तन्मध्ये 'नमि विनमि अधिकार: वर्णयते ~ 153~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy