SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥२१३ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३२४-३२७], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ধz df shreeमेत सोहेउ सेसओ उ जिणकालो । सवाउयंपि एतो उसभाईणं निसामेह ॥ ३२४ ॥ जिनानां यथोदितरूपात् श्रामण्यकालात् छद्मस्थकालमात्रं प्रागुक्तस्वरूपं शोधयित्वा- अपनीय शेषः श्रामण्यपर्यायकालः स श्रामण्यपऋषभादीनां जिनकालोऽवसातव्यः कुमारादिपर्याय कालमीलने च सर्वायुःकालपरिमाणं भवति, तत्साक्षान्निर्दिदिक्षुराहर्यायादि 'सम्राज्यंपी' त्यादि, अतः कुमारादिपर्यायभणनानन्तरं सर्वायुरपि यथाक्रममृषभादीनां भण्यमानं निशमयत - आकर्णगाँ. यत ॥ तदेवाह ३२२-७ सीई वित्तरि सट्टी पण्णासमेत्र लक्खाई । चत्ता तीसा वीसा दस दो एगं च पुत्राणं ॥ ३२५ ॥ रासी बिसत्तरी व सट्ठी य होइ वासाणं । तीसा य दस य एगं च एवमेए सयसहस्सा ॥ ३२६ ॥ पंचाणउइ सहस्सा चउरासीइं च पंचवण्णा य। तीसा य दस य एवं समं च बाबत्तरी चैव ॥ ३२७ ॥ भगवत आदितीर्थकरस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि अजितस्वामिनो द्वासप्ततिः पूर्वलक्षाणि सम्भवनाथस्य षष्टिः पूर्वलक्षाणि अभिनन्दनस्य पञ्चाशत्पूर्व लक्षाणि सुम तेश्चत्वारिंशत् पद्मप्रभस्य त्रिंशत् सुपार्श्वनाथस्य विंशतिः चन्द्रप्रभस्य दश पूर्वलक्षाणि सुविधेद्वे पूर्वलक्षे शीतलस्यैकं पूर्वलक्षं, श्रेयांसस्य चतुरशीतिर्वर्षशतसहस्राणि वासुपूज्यस्य द्विसप्ततिर्वर्ष| लक्षाणि विमलस्य षष्टिवर्षलक्षाणि अनन्तजित त्रिंशद्वर्षलक्षाणि धर्मस्य दश वर्षलक्षाणि शान्तिनाथस्यैकं वर्षलक्षं, कुन्धुनाथस्य पश्ञ्चनवतिर्वर्षसहस्राणि अरनाथस्य चतुरशीतिर्वर्षसहस्राणि मल्लिनाथस्वामिनः पञ्चपञ्चाशद्वर्षसहस्राणि मुनिसुव्रतस्य त्रिंशद्वर्षसहस्राणि नमिनाधस्य दश वर्षसहस्राणि अरिष्ठनेमेरेकं वर्षसहस्रं पार्श्वनाथस्यैकं वर्षशतं वर्द्धमानस्वामिनो द्वास For Peyote & Personal Use Only ~ 150 ~ ॥२१३॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy