SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२६०-२६४], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धात- प्रत 4 - दीप अनुक्रम "पञ्चानवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥" सम्पति छद्मस्थतपः-परीषहजीकर्मप्रतिपादनार्थमाह वोपलंभश्रु वाससहरसं वारस चोद्दस अट्ठार वीस वरिसाई । मासा छन्नव तिपिण य चउतिगद्गमेकगदुगं च ॥२०॥ तियदुगएकग सोलस वासा तिण्णि य तहेवऽहोरतं । मासेकारस नवगं चउपपणदिणाई चुलसीई ॥२६१ ॥ तह वारस वरिसाई जिणाण छउमस्थकालपरिमाणं । उग्गं च तबोकम्म विसेसतो बद्धमाणस्स ॥२६॥ आलाःगा. भगवत ऋषभस्वामिनः छमस्थकालो वर्षसहस्रम् , अजितस्वामिनो द्वादश वर्षाणि, सम्भवनाथस्य चतुर्दश वर्षाणि, १२५७-७८ अभिनन्दननाधस्याष्टादश, सुमतिस्वामिनो विंशतिवर्षाणि, पद्मप्रभस्य पामासाः, सुपार्श्वस्य नव, चन्द्रप्रभस्य त्रयः, सुविधिस्वामिनश्चत्वारः, शीतलस्य त्रयः, श्रेयांसस्य द्वौ, वासुपूज्यस्यैको, विमलनाथस्य द्वौ मासी, अनन्तजिनस्य त्रीणि | वर्षाणि, धर्मस्य द्वे वर्षे, शान्तिनाथस्यैकं वर्षे, कुन्थुनाथस्य षोडश वर्षाणि, अरनाथस्य त्रीण्यहोरात्राणि, मल्लिस्वामिन | नोएकमहोरात्रं, सुव्रतस्वामिन एकादश मासाः, नमिनाथस्य मासनवकम् , अरिष्ठनेमेश्चतुष्पञ्चाशदिनानि, भगवतः पाश्च नाथस्य चतुरशीतिर्दिनानि, वर्द्धमानस्वामिनो द्वादश वर्षाणि, एतत् जिनानां-तीर्थकृता छद्मस्थकालपरिमाणं, सर्वेषा-18 मपि च छद्मस्थकाले उग्रं तपाकर्म, विशेषतो वर्द्धमानस्वामिन उपमिति ।। सम्प्रति ज्ञानोत्पादद्वारमाह २०६॥ फग्गुणबहुलेकारसि उत्तरसादाहिं नाणमुसभस्स । पोसेकारसिसुद्धे रोहिणिजोगेसु अजियस्स ॥ २६३ ॥ कत्तियवहुले पंचमिमिगसिरजोएण संभवजिणस्स । पोसे सुद्धचउद्दसि अभीड अभिनंदणजिणस्स ।। २६४ ॥ -4- -*--% -6 K---- Jan newsanelibrary.orm ~1360
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy