SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२४१-२४२], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत योद्धात- चत्वर-बहुरथ्यापातस्थानं चतुर्मुखं-यस्माच्चतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, महापथो-राजपथः, शेष: सामान्यः सावत्सरिनियुक्तिः पन्थाः पथः, तत एतेषां द्वन्द्वः, तथा पुरवराणां द्वारेषु, प्रतोलीवित्यर्थः, तथा रथ्याणां मुखानि-प्रवेशा मध्यकारा-1 कदानं गा 14 मध्या एव कारशब्दस्य स्वार्थिकत्वाद्र्थ्यामुखमध्यकारास्तेषु । किमित्याह २३७-४२ २०३॥ वरवरिया घोसिजइ किमिच्छियं दिजए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ २४१॥ वरं याचध्वं वर याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, सा वरवरिका पूर्व शृङ्गाटिकादिषु घोच्यते, ततः कः किमिच्छति-यो यदिच्छति तस्य तद्दानं समयपरिभाषयैव किमिच्छकमुच्यते, किमिच्छकं यथा भवति एवं दीयते, एकमपि वस्त्वङ्गीकृत्य एतत्परिसमाप्त्या भवति अतो बहवो विधयो-मुक्ताफलप्रदानादिलक्षणा यमिंस्तद्वहुविधिक, क इत्याह-सुरैः-वैमानिकज्योतिष्क असुरैः-भवनपतिव्यन्सरैः, देवदानवनरेन्द्ररिति इन्द्रग्रहणं प्रत्येकमभिसम्बध्यते, देवेन्द्रैःशकादिभिः दानवेन्द्रः-चमरादिभिः नरेन्द्रः-चक्रवर्तिप्रभृतिभिर्महितानां भगवता तीर्थकृतां निष्क्रमणे इति ॥ साम्प्रतमेकैकेन तीर्थकृता कियड्रव्यजातं संवत्सरेण दत्तमित्येतत्प्रतिपादयन्नाहतिण्णेव य कोडिसया अट्ठासीई अ होंति कोडीओ । असियं च सयसहस्सा एवं संवच्छरे दिण्णं ॥ २४२ ॥ । त्रीण्येव कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः अशीतिश्च शतसहस्राणि ३८८८०००.०० एतत्-एतावत्प्रमाणमेकैकेन तीर्थकृता संवत्सरे दत्तम्, एतच्च प्रतिदिनदेयं त्रिभिः पधाधिकैर्वासरशतैर्गुणयित्वा परिभावनीयम् ॥प्रथमघरव- ॥२० ॥ रिका समाप्ता । सम्पत्यधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयताह दीप अनुक्रम AXXX and retinal ~130~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy