SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥२००॥ Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ २२३-२२६], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः साधोः सकाशं नयनमुपनयनं, तस्माच्च साधोर्धम्मै गृहीत्वा केचित् श्राद्धा भवन्त्यपरे लघुकर्माणो दीक्षां प्रपद्यन्ते, एतच्चोभयमपि तदा प्रवृत्तम् ॥ अधुना विवाहद्वारं दत्तिद्वारं वाह दहुं कथं विवाहं जिणस्स लोगोऽवि काउमारद्धो । गुरुदनिया य कन्ना परिणिज्यंते ततो पायं ॥ २२३ ॥ दत्ती व दाणमुसभं दितं दहं जर्णमिवि पवतं । जिणभिक्वादानंपिय द भिक्खा पवत्ताओ ॥ २२४ ॥ जिनस्य-भगवत ऋषभस्वामिनो देवैः कृतं विवाहं दृष्ट्वा टोकोऽपि स्वापत्यानां विवाहं कर्तुमारब्धवान्, गतं विवाहद्वारम् । दत्तिद्वारमाह-भगवता युगलधर्म्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना सह जाता सुन्दरी भरतायेति दृष्ट्वा तत आरभ्य प्रायो लोकेऽपि कन्या पित्रादिना दत्ता सती परिणीयते इति प्रवृत्तम्, अथवा दत्तिनम दानं तच्च भगवन्तमृषभस्वामिनं सांवत्सरिकं दानं ददतं दृष्ट्वा लोकेऽपि प्रवृत्तं यदिवा दत्तिर्नाम भिक्षादानं, तच्च | जिनस्य भिक्षादानं प्रपौत्रेण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता, लोका अपि भिक्षां दातुं प्रवृत्ता इति भावः ॥ अधुना मृतकपूजाध्मापनास्तूपशब्दद्वाराण्याह मजयं मयस्स देहो तं मरुदेवीऍ पढमसिद्धोत्ति । देवेहि पुरा महियं झावणया अग्गिकारो ॥ २२५ ॥ सो जिणदेहाईणं देवेहिं कतो चिता सभा य । सहो य रुग्णसदो लोगोवि ततो तहा पकतो ॥ २२६ ॥ मृतकं नाम मृतस्य देहस्तच्च मृतकं मरुदेव्याः प्रथमसिद्ध इतिकृत्या देवैः पुरा महितं -पूजितं तत आरम्य लोकेऽपि मृतकपूजा प्रसिद्धिं गता, ध्मापना' नामाग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिक्ष्वाकूणामितरेषां For Pivote & Personal Use Ony ~124~ स्तूपादीनि 2 शब्दान्तानि द्वारा 4 णि गा. २२०-१ ॥ २००॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy