SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२१७-२१९], विभा गाथा H, भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: गोद्धात प्रत -* ।१९९॥ २१४-२ -* | इपुशास्त्रं नाम धनुर्वेदः, स च तदैव राजधर्मे सति शावर्चत, उपासना नाम श्मश्रुकर्सनादिरूपं नापितकर्म, तदपि पोलादीनि मातदेव जातं, पूर्व ह्यवस्थितनखलोमानस्तथा कालमाहात्म्यतः पाणिनोऽभवन्निति, पषा च शिल्पान्तर्गततया प्रागभिहिताऽपि मंगलाता पुनः पृथद्धारतयोपन्यस्ता, भगवत्काल एव नखरोमाण्यतिरेकेण प्रवर्दितुं लग्नानि, न पूर्वमिति ख्यापनार्थ, यदिवानि द्वाराण उपासना नाम गुरुराजादीनां पर्युपासना, साऽपि तदैव प्रवृत्ता । अधुना चिकित्सार्थशास्त्रवन्धघातरूपद्वारचतुष्टयन- गा. तिपादनार्थमाहरोगहरयां चिकिच्छा अस्थागम सत्यमत्थसस्थिति । निगडाइजमो बन्धो घातो दंडादितालणया ॥ २१७॥ चिकित्सा नाम रोगापहारक्रिया, साऽपि तदैव भगवदुपदेशात्प्रवृत्ता, अर्थागमनिमित्तं शाखं अर्थवाखं, बन्धो-II निगडादिभिर्यमः-संयमनं, घातो-दण्डादिभिस्ताडना, एतेऽपि अर्थशास्त्रबन्धघातास्तत्काले यथायोगं प्रवृत्ताः ॥ अधुना |मारणयज्ञोत्सवरूपद्वारत्रयप्रतिपादनार्थमाह___मारणया जीववहो जन्ना नागाइयाण पूयातो। इंदाइमहा पायं पइनियया ऊसवा होति ।। २१८॥ मारणं जीववधो-जीवस्य जीविताद् व्यपरोपणं, तच भरतेश्वरकाले समुत्पन्न, यज्ञा-नागादीनां पूजा उत्सवा:प्रायः प्रतिनियताः, वर्षमध्ये प्रतिनियतदिवसभाविन इन्द्रादिमहार, पूजास्वनियतकालभाविन्य इति पूजामहोत्सवानां ॥१९९॥ प्रतिविशेषः, पतेऽपि तत्काले प्रवृत्ताः सम्प्रति समवायमङ्गलरूपद्वारद्वयमभिषित्सुराह समवाओ गोहीणं गामाईणं व संपसारो वा । तह मंगलाई सोस्थियमुवपणसिद्धस्थगाईणि ॥१९॥ CICE * दीप अनुक्रम Jand ~122
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy