SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१९९-२०२], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धातनियुतिः ॥१९५॥ प्रत करू दीप अनुक्रम ४ रित्वादुयाः, गुरवो-गुरुस्थानीया भगवत आदितीर्थकरस्य प्रतिपत्तिस्थानीया इति भावः भोगा, वयस्याः-स्वामिनःराज्यसंग समवयसो राजन्याः, शेषा उक्तव्यतिरिक्ता ये ते पुनः क्षत्रिया इति ॥ सम्प्रति विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ हा आहाश्लोकचतुष्टयमाह रशिस्माआहारे सिप्प कम्मे य, मामणा य विभूसणा । लेहे गणिए य रूवे य, लक्षणे माण पोयए ॥ १९९॥ पुदेशः बवहारे नीइजुद्धे य, ईसत्ये य उवासणा | तिगिच्छा अत्थसत्ये य, बंधे घाए य मारणा ॥२०॥ जण्णूसवसमवाए, मंगले कोउए इय । वत्थे गंधे य मल्ले य, अलंकारे तहेव य॥२०१॥ चोलोषण विचाहे य, दत्तिया मडयपूयणा । झावणा यूभ सरेय, छेलावणग पुच्छणा ॥ २०२॥ प्रथमत आहारविषयो विधिर्वक्तव्यो, यथा कथं कल्पतरुफलाभावे पक्काहारः संवृत्त इति १ तथा शिल्प-घटादिविषय अभिज्ञानं तद्विषयो विधिर्वाच्यः, यथा कुतः कदा कथं कियन्ति वा शिल्पान्युपजातानीति २ तथा कर्म ३ मामणा ४-1 विभूषणः ५ लेख ६ गणित ७ रूप ८ लक्षण ९मान १० पोत ११ व्यवहार १२ नीति १३ युद्धे १४ घुशास्त्रो १५-1 पासना १६ चिकित्सा १७ र्थशास्त्र १८ बन्ध १९ घात २० मारणा २१ यज्ञो २२ त्सव २३ समवाय २४ मङ्गल २५कौतुक २६ वख २७ गन्ध २८ माल्या २९ लङ्कार ३० चूलोपनयन ३१ विवाह ३२ दत्ति ३३ मृतकपूजना ३४- १९ ध्यापना ३५ स्तूप २६ शब्द ३७च्छेलावण ३८ प्रश्न ३९ विषयाच विषयो वक्तव्याः, एष द्वारश्लोकचतुष्टयसलेपार्थः अवयवार्थ तु प्रत्येकमभिषित्सुः प्रथममाहारद्वारमधिकृत्याह %ARA 2% Jan Edition ... भगवन्त उपदेशित शिल्प-कर्मादि वर्णनं ~114
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy