SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: सपोद्रात- नियुक्तिः प्रत ॥१८९॥ RA+5 दीप अनुक्रम धयः ते च राजप्रश्नीयोपानटीकायां भावितास्तेषां मध्ये कांश्चन नाव्यविधीनुपदर्शयंति, अप्येकका द्रुतादुतनामक नाव्य- 1नाव्यव्याविधिमुपदर्शयंति, एवं विलम्बितद्रुतविलम्बित २अशित ३ रिभित ४ अश्चितरिभित ५आरभट ६ भसोल ७ आरभटभसोल-18 ख्या ८ पदान्यपि भावनीयानि, अप्येकका देवा उत्पातपूर्वको निपातो यत्र स उत्पात[पूर्वक]निपातः तं, तथा निपातपूर्वक उत्पातो यत्र स निपातोत्पातस्तं, सकुचितप्रसारितं 'रियारियमिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम नाव्यविधि सामान्यतो नर्तविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति, अप्येकका देवाश्चतुर्विधं वाद्यं वादयन्ति, तद्यथा-ततं-मृदङ्गपदहादिकं विततं-वीणादिकं धनं-कसिकादि शुषिरं-काहलादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, उत्क्षिप्त प्रथमतः समारभ्यमाणं, प्रवृत्तं उरक्षेपावस्थातोऽतिकान्तं मनाग्भरेण प्रवर्त्तमान, मन्दायमिति-मध्यभागे मूर्च्छनादिगुणोपेततया मन्द | मन्दं प्रवर्त्तमानं घोलनात्मकं, रोचितमिति पदैकदेशे पदसमुदायोपचारात् 'रोचितावसान' रोचितं-यथोचितलक्षणोपेततया भावितमवसानं यस्य तद्रोचितावसानम् , अप्येकका देवाश्चतुर्विधं अभिनयं अभिनयन्ति, तद्यथा-दार्टान्तिकं प्रतिश्रुतिकं सामान्यतो विनिपातिकं लोकमध्यावसानिकमिति, एतच्च नाव्यकुशलेभ्यो वेदितव्यम् , अप्येकका देवाः पीनयन्ति-पीनमारमानं कुर्वन्ति, स्थूला भवन्तीति, अप्पेगइया हक्कारेंति-हकारं कुर्वन्ति, हक्काशब्दं कुर्वन्तीति भावः, एवं बोकारंति वोक्काशब्दं कुर्वन्ति, थकारेंति-धक्कारे इत्येवं महान्तं शब्दं कुर्वन्ति, अप्येकका देवा देवोत्कलिका देवानां वा- ॥१८॥ ४ तस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहक, प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावहै चोलकोलाहलो देवकहकहकः तं कुर्वन्ति, अप्येकका देवा दुहुदुहुकमिति प्रकुर्वन्ति, दुहुदुहुकमित्यनुकरणवचन % * Jan Kaviewsanelibrary.orm ~102
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy