SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Educato “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - २ अध्ययनं [-], निर्युक्ति: [-], भाष्यं [-], मूल [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विषय: प्रतिमाः पेढालः सङ्गमकः सुखसातप्रभः कौशाम्बी च मरोत्पातः मेण्टिकः अमिग्रहः स्वातिदत्तः ऋजुवालुका तप महासेनवनं महिमा (गा. ४५८-५४२ । ४६-११४ भा. विषयः ... ३४० एकादशघा कालः, चेतनाचेतनस्थितिः, अद्धाकालभेदाः, यथायुष्ककाल:, (गा. ६६४ ) । उपक्रमाले इच्छाकारायाः सामाचार्य:, इच्छाकारः, (गा. ६८१) । मिथ्याकारः (६८७) तयाकारः, ( गा. ६९० ) । आवश्यकी (६९४) नैषेधिकी ( ६९६) ( १३५ - १३६भा.), आपृच्छायाः (गा. ६९७) । उपसम्पत् (गा. ७०२ ) । ... ... ३४१ प्रमार्जननिषद्याक्षकृतिकर्मादीनि (गा. ७१७ । १३७ भा.) .... ३११ | ( हा. १२३ ) । चारित्रोपसम्पत्, (गा. ७२३ ) । ३५१ अध्यवसानाचा आयुष्कोपक्रमाः, भये सोमिलकथा, दण्डादयो निमित्ते, प्रशस्ताप्रशस्त देशकालौ, प्रमाणकालः, भावे भङ्गाः । (गा. ७३५) । ... अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य: ... ३१२ ... ३३७ ... ३५५ *** पत्राः - ... २५२ समवसरणादीनि द्वाराणि, करणनियमानियमो देवविधिः देशनाकाल: प्रतिविम्बानि पर्षदः सामायिकप्रतिपत्तिः तीर्थप्रणामः परमरूपादि संशयच्छेदः वृत्तिदानं बलिः गणधर देशना (गा. ५४३ - ५९० ) । ... ... ३०१ गणधराणां नामानि संशयाः परिवारः इन्द्रभूत्युक्तिः, ( १२१-१२६ भा. ) संशयाः तदपगमाः, (६४१ । १३२ मा. ) । गणधराणां जन्मभूमिनक्षत्रगोत्रपर्यायायुर्ज्ञानमोक्षतपांसि (गा. ६५९ ) । 140 ~10~ ... ... ... पत्रा rary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy