SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं [-], नियुक्ति: [-], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम देवदत्तादिनामवाच्यानां विद्यमानानामपि अपरापरनामपरावर्त्तस्य लोके दर्शनात्, यद्दपि च सिद्धान्तेऽभिहित 'नाम | आवकहिय'ति तत प्रतिनियतां जनपदादिसंज्ञामधिकृत्य, यथोत्तराः कुरव इत्यादि, नाम च तन्मङ्गलं च नाममङ्गलं, यदा तु वस्तु वाच्यं विवक्ष्यते तदैवं व्युत्पत्तिः-नाम्ना मङ्गलं नाममङ्गल, यद्वा नामनामवतोरभेदोपचारात् नाम च तत माल च नाममङ्गलं, तच्च नामरूपं मङ्गलं त्रिधा, तद्यथा-जीवविषयमजीवविषयमुभयविषयं च, तत्र जीवविषयं । ४॥ यथा सिन्धुविषये अग्नेमङ्गलमिति नाम, अजीवविषयं यथा लाटदेशे दवरकवलनकस्य मङ्गालमिति नाम, उभयविषय यथा वंदनमालाया मङ्गलमिति नाम, अत्र हि दवरकादीन्यचेतनानि पत्रादीनि तु सचेतनानीति जीवाजीवरूपता वन्दनमालायाः। तथा सद्भावमाश्रित्य लेप्यकमोदिष्वसद्भाव चाश्रित्याक्षवरादादिषु या स्वस्तिकादीनां स्थापना सा स्थापनामङ्गल, स्थापना चासौ मङ्गलं च तत् स्थापनामङ्गलमिति व्युत्पत्तेः, स्थापनालक्षणं चेदं-'यत्नु तदर्थवियुक्तं तदभिप्रयेण यञ्च तत्कगणि । लेप्यादि कर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥१॥" अस्थायमर्थः-तत्स्थापनेत्यभिधीयते, यत्किमित्याह- 'यत्नु' यत्पुनः, तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदमाह, 'तुस्सा देऽवधारणे' इति वचनात्, 'तदर्थवियुक'मिति स चासावर्थश्च तदर्थ:-सद्भूतेन्द्रलक्षणः तेन वियुक्त-शून्यं तदर्थवियुकं, अथ च तदभिप्रायेणे'ति तस्य-सतेन्द्रस्याभिप्रायो-बुद्धिरध्यवसायस्तदभिप्रायस्तेन तदुद्धचेत्यर्थः, कृतमित्यादि गम्यते, कथंभूतमित्याह-यच 'तत्करणि' तस्यैव-सतेन्द्रस्यैव करणि:-आकृतिराकारो यस तत् तस्करणि-सत्रसेन्द्रसमानाकारं लेप्यादिकर्मेति भावार्थः पदासदाकृतिशून्य वावनिक्षेपादि तत्स्थापना, तचापका-हत्वरं, पम्दाचावद्रव्यमापि च, उर्फ । an Educa t ion wwwimpaintiorary.org ~26~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy