SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं -1, नियुक्ति: -, भाष्यं -], विभा गाथा [२१], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: . एपोद्धाते प्रत सूत्रांक ॥४॥ दीप अनुक्रम मङ्गलवुढ्या परिगृहीतं मङ्गलफलसाधक, नान्यथा, उकं च-"इह मङ्गलमपि मंगलवुद्धीए मंगलं जहा साहू' (भा. २१) मंगलबुद्धी इति, ननु यदि मङ्गलमपि मङ्गलवुया परिगृह्यमाणं मङ्गलं नेतरथा तर्हि भवन्मतेन मनःप्रमाणं, यद् यथा मनः मंगलं सङ्कल्पयते तत्तथोपजायते नेतरदिति, एवं तर्हि अमङ्गलमपि मङ्गलबुद्ध्या परिगृहीतं मङ्गलकार्यकृत् प्राप्नोति, न्यायस्य समानत्वात् , न चैतद् दृष्टमिष्टं वेति, यत्किश्चिदेतद् , वस्तुतचापरिज्ञानात्, मङ्गलं हि स्वरूपेण मङ्गलं ततस्तन्मङ्ग-18 लबुद्ध्या परिगृह्यमाणं मङ्गलफलसाधनायालं, स्वतो मङ्गलस्य स्वबुद्धिसहितस्य परिपूर्णसामग्रीकतया स्वकार्याभिनिर्वर्तनसमर्थत्वात् , काञ्चनवत् , काञ्चनं हि स्वतः काञ्चनं सत् काञ्चनबुद्ध्या परिगृह्यमाणं भवति काश्चनफलकृत् , नान्य-10 थेति, प्रतीतमेतत्, यत्त्वमङ्गलं तत्स्वरूपतो मङ्गलं न भवति, ततः कथं मङ्गलवुद्ध्याऽपि तत्परिगृह्यमाणं मङ्गलकार्यकृत् , नहि लेष्ट्रादि काश्चनबुद्ध्या परिगृहीतं काञ्चनफलमुपजनयतीति । ननु यदि शिष्यमतिमङ्गलपरिग्रहाय || मङ्गलोपन्यासस्तत आदिमङ्गलमेवास्तु, शिष्यमतिमङ्गलपरिग्रहस्य तेनैव कृतत्वात् , कि मङ्गलत्रयोपन्यासेन !, न, विहिहातोत्तरत्वात् , आदिमङ्गलेन ह्यादौ मङ्गलमतिपरिग्रहः क्रियते, न मध्यमङ्गलमतिपरिग्रहो नाप्यवसानमङ्गलमतिपरिग्रहः, ततस्तत्रापि विवक्षितफलसाधनाय शिष्याणां मङ्गलमतिपरिग्रहो भूयादिति मङ्गलवयोपन्यासः, यद्येवं मङ्गलवयापाअन्तरालद्वयममङ्गलमापद्यते, तत्र मालमतिपरिग्रहाभावात् , नैष दोषः, सम्पूर्णस्यैव शास्त्रस्य त्रिधाविभक्तत्वेनापान्तराल-15 यासम्भवात् मोदकवत्, यथा हि मोदके त्रिधाविभक्के नापान्तरालद्वयसम्भवस्तथाऽधिकृत शास्त्रेऽपि, तत आदिखण्डमादिमङ्गलेन मङ्गलवुया परिगृहीतं मध्यं मध्यमङ्गलेनावसानमवसानमङ्गलेन, स्वतो मङ्गलं च तदिति स्वस्वफलसाधनाय| 44* an Education in For Farm ~23~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy