________________
प्रवरमञ्जरी. पौलिखङ्खलायना इत्येषां अविवाहस्तेषां ध्यापेयः प्रवरो भवति । आङ्गिरसबार्हस्पत्यभारद्वाजेत्यङ्गिरोवबृहस्पतिवद्भरद्वाजवत् ॥ कालायनः केशमर्थोवच्यतरायणा भ्राष्ट्रकद्भाष्ट्रमितिरैन्द्रालिशालङ्कायानाः कौलास्त्रक्रियास्वाक्रिवकालकृन्मातुलयावकन्मालपरौपकर्मयः प्रष्यङ्गाः पैगलायनाश्श्यामाश्शामायना गर्गास्साम्परिवाराः तेषामविवाहस्तेषां पञ्चायः प्रवरो भवति । आङ्गिरसवार्हस्पत्यभारद्वाजसैन्यगाग्र्येति । अङ्गिरोवगृहस्पतिवद्भरद्वाजवत्सिनिवद्र्गवत् ॥ तित्तिरिः कपिभूमिः खन्दिनो गर्गा इत्येतेषामविवाहः । तेषां व्यायः प्रवरो भवति । आङ्गिरससैन्यगा
येत्यङ्गिरोवत्तिनिवद्गर्गवत् । कपिस्तित्तिरिर्विदिर्दण्डिशक्तिः पतञ्जलिर्भूयसीतिवरधिश्चैतकिरध्वासूराजकेशिकलानिकटङ्कोरीरयो वान्यायनः कात्यायन इत्येतेषां ध्यायः प्रवरो भवति । आङ्गिरसामहय्यौरुक्षयेति । अङ्गिरोवदमहय्यवदुरुक्षयवदिति ॥ सङ्कतिपूतिमाषताण्डिसाम्बसैपठनजान