________________
भृगुकाण्डम्
पौलोम्यजनयद्विप्रं देवानां तु कनीयसम् । च्यवनं च महाभागमप्रवानं तथाऽप्यसौ ॥ अनवानात्मजश्व जमदग्निस्तदात्मजः । और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम् ॥ तोत्रप्रवरान्वक्ष्ये भृगोर्दीप्तौजसस्त्वहम् । भृगुश्च च्यवनश्चैव अप्नवानस्तथैव च ॥ और्वश्व जमदग्निश्च वत्सो दर्भिर्नडायनः ।
'वैरायनो वीतहव्यः' 'पैलश्चैवानुसारकिः ॥ शौनकायनिजीवन्ति काम्बोदाः पार्ष तिस्तथा ।
1
2
'वैन्यश्च. 'विष्णुपौलोकिवान्ताकि. शिखापत्तिः.
वैहीनारविरूपाक्षो रौहीत्यायनिरेव च ॥ वैश्वानरिः कपानी लुर्वासावर्णिर्विकश्चरुः । विष्णुः पैलोपि वालाकि 'नैौलिको नान्तभागिनः ॥
3
सृतो भागथ' मार्कण्डुर्जहिनो' वीतिनस्तथा । मण्डुमाण्डव्यमाण्डूकस्फेनपानि भस्तथा ॥ स्थौलपिण्डिश्शिषापत्ति शर्कराक्षिस्तथैवच । जलुपिध्वजकृत्सन्यौ तथाऽन्यः पौगलायनिः॥
2 जीवाप्ति.
सुताभोगोथ. ' रहितो.
: कृच्छः.
'जाला धस्सैध्वजिः
कार्पि. 7 पेगभिन.
10 पैङ्गलायन :.
6