________________
प्रवरमजरी. विरोहिता बाह्या गौब्जायनाः टैकयः कासकृत्स्ना वाद्भूतका ऋतभागा ऐतिशायना जानायनाः पाणिनिर्वाल्मीकिस्थौलपिण्डयस्सैषातवा जीहीतयस्सावर्णिकायना वालायनास्सौकृतयो मण्डवस्तौविष्टयो हस्ताग्मयस्सौद्धकयो वैकग्रॅ द्रोणजिह्वय अरसयः काम्बरोदरयः काम्बोरकद्वैहलिविरूपाक्षा वृकाश्वा उच्चैर्मन्यवो द्वैमत्या अर्यायणा मार्कायणाः काह्वायना वायवा वयनीनशाङ्करवाः खण्डवश्चान्द्रमसो गाङ्गेन्या नोपेया याज्ञीया जावालिर्बाहुमित्रायणा आपिशलयो वैष्टपुरेया लोहितायना उष्ट्राक्षामालायनारशारद्वन्तायना राजतवाहा वासा वात्स्यायना इत्येते वत्साः। तेषां पञ्चायः प्रवरो भवति । भार्गवच्यावनाप्नवानौर्वजामदग्न्येति होता। जमदग्निवदूर्ववदनवानवच्यवनवद्भगुवदित्यध्वर्युः॥ ___*शं-मार्कण्डया माढका माण्डव्या...शार्कराक्ष्या दैवन्त्यायनास्सौनकायना माण्डुकेया वार्षिकास्सान्तथायनाः 'पैलाः पलायना दधेषकयो वैश्वानरयो वैहीतकयो विरोहिता गौश्रायणा यष्टषकयो काशकृत्स्ना बाद्भुतका ऋतभागा एतिशायनीया आनायनीयः...स्थैलपिण्डयश्शैखवादाजिहीतयस्सावार्णवाकायना बानायनास्सौकृतयो मण्डविशौ विष्टयो हस्त्यघ्नयश्शौद्यकयो 'वैकर्णा द्रौपजिह्वय औरशयः काम्बोदरयः काठोरकृत् ...दैवमत्या आर्कायणाः काढायना वायवापनयश्शाङ्गरवश्चान्द्रमसो गाङ्गेया अनूपया याज्ञिकाः पारिमाण्डलिबाहुमित्रायणा आपिशलेयो वेष्टपुलेयो रोहितायनाश्शारद्वतायना राजितवाहा वाना
वात्याः.