________________
गोत्रप्रवरनिर्णयः.
३५४
सिध्यति । यतस्सर्वकर्मसिद्धिः सर्वानर्थपरिहारश्च गोत्रप्रवरनिर्णयादेव भवति अतो गोत्रप्रवरनिर्णये महान्यत्नः कार्यः ॥
गोत्रप्रवरविज्ञानं स्वधर्मफललिप्सुभिः ॥ ९२ ॥ सम्पाद्यमाहुर्धर्मज्ञाः प्रत्यवाय जयेप्सुभिः । सर्वेश्वरस्तवमिमं गोत्रप्रवरनिर्णयम्
118311
विधाय माधवाचार्यः सर्वेशाय समार्पयत् । इमं मुनेरविच्छिन्नान्वयं पर्वणिपर्वणि जपनीशप्रसादेन ब्रह्मलोके महीयते ।
11 9 2 11
इति वैदिकमार्गप्रतिष्ठानिष्ठ वसिष्ठान्वयाभिनवमाधवाचार्यद्धृते गोत्र- वरनिर्णये दशमं प्रकरणं समाप्तम्.
समाप्तोऽयं निबन्धः.
vad?