SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ गोत्रप्रवरनिर्णयः. ३५४ सिध्यति । यतस्सर्वकर्मसिद्धिः सर्वानर्थपरिहारश्च गोत्रप्रवरनिर्णयादेव भवति अतो गोत्रप्रवरनिर्णये महान्यत्नः कार्यः ॥ गोत्रप्रवरविज्ञानं स्वधर्मफललिप्सुभिः ॥ ९२ ॥ सम्पाद्यमाहुर्धर्मज्ञाः प्रत्यवाय जयेप्सुभिः । सर्वेश्वरस्तवमिमं गोत्रप्रवरनिर्णयम् 118311 विधाय माधवाचार्यः सर्वेशाय समार्पयत् । इमं मुनेरविच्छिन्नान्वयं पर्वणिपर्वणि जपनीशप्रसादेन ब्रह्मलोके महीयते । 11 9 2 11 इति वैदिकमार्गप्रतिष्ठानिष्ठ वसिष्ठान्वयाभिनवमाधवाचार्यद्धृते गोत्र- वरनिर्णये दशमं प्रकरणं समाप्तम्. समाप्तोऽयं निबन्धः. vad?
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy