________________
आपस्तम्बप्रवरखण्डम्.
__ ३०७ तेषां यायो भार्गववैतहव्यसावेदसेति । स वेदोबद्वीतहव्यवगृगुवदिति ॥३॥
अथ गृत्समदाइशुनकास्लेषामेकायो गार्ल्समदेति होला गृत्समदवदित्यध्वर्युः ॥ ४ ॥ ___ प्रवृणीत इत्युभयोश्शेषः । सर्वत्रकायषु होता वाध्रयश्वेति वज्रयश्वदित्यध्वर्युरिति ब्रवीति । अन्यत्राध्याहर्तव्यप्रदर्श. नार्थम् । आचार्यशैली चैया
अथ वाध्यचा मित्रयवस्तेषामेकाईयो वाध्यश्वेति होता वध्रयश्ववदित्यध्वर्युः
मित्रयुवो वाध्रयश्वा भवन्ति तेषामेकायः । वाध्रयश्वेति होता । वध्यश्ववदित्यध्वर्युः
अथ वैन्याः पार्थाः तेषां त्र्यायो भार्गववैन्यपार्थेति पृथुवढेनवद्धृगुवदिति ॥ ६ ॥
बैन्याः पार्थाः वृद्धिभूताः ॥ इमे भगवो व्याख्याताः ॥ तेषां चतुगी पक्षाणां ऋषीणामसमानत्वात् अन्योन्या पूर्वे च सह विवाहः
॥६॥
अथाङ्गिरसाम्
अत्यधिकारः । अनन्तरं २ गुज्योऽङ्गिरसां प्रवरा वक्तुआधिनियन्ते पृथगधिकारकरणं भूयस्त द्विसत्यानाम् । पूर्वोतरत्र च प्रतिप्रवरमथशब्देनाधिक्रियत ॥ अर्थवस्वाच ॥७॥..