________________
आपस्तम्बप्रवरखण्डम्.
मन्याचष्ट ऋणा हि देवाः पुरुषमनु
॥५॥
बुध्यन्ते इति विज्ञायते
३०३
अथापरं विज्ञायते आधेयं प्रवरमत्वाचष्टे ऋष्यानुपूर्वीमन्वाचष्टे कस्मादषिणा पूर्वतनेन देवाः तदपत्यं पुरुषमनुबुध्यन्ते जानते हीति
॥५॥
यो वा अन्यस्सन्नथान्यस्यार्षेयेण प्रवृणीते स वा अस्य विरिष्टं वी ं वृते इति विज्ञायते ॥ ६॥
अपि च विज्ञायतेो वै यजमानोऽन्यगोवरसन्नम्यस्यार्षेयेण प्रवृणीते स वा ऋषिः अस्य यजमानस्य तदिष्टं यागफलं वीतं ब्राह्मणतर्पणादिफलं वृ गृह्णातीति ॥ ६॥
त्रीन्वृणीते मन्त्रकृतो वृणीते यथा मन्त्रकृतो वृणीत इति विज्ञायते
119 11
तीन्वृणाते मन्त्रकृतः मन्त्रद्दशः मन्त्राणां करणाशक्तेः कुतौ चानित्यत्वप्रसङ्गात् योयो यस्य ऋषिः यथर्षि मन्त्रकृतो वृणीते इति विज्ञायते श्रुती
119 11
अथैकेषामेकं वृणीते द्वौ वृणीते श्रीन्वृणीते न चतुरो वृणीते न पञ्चाति प्रवृणीत इति विज्ञायते ॥८॥
अथैकेषां शाखिनां श्रुतौ श्रूयते - आर्षेयं वृणीते । एकमृषं वृणीते इति । अथ द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातीय पडादीन्वृणीते
॥ ८॥
39