SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आश्वलायनप्रवरकाण्डम्. त्र्यायाणां पञ्चायसन्निपाते अविवाहः ॥६॥ विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः।। आत्रर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः॥७॥ सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते ॥ ॥८॥ एक एव ऋषिर्यावत् प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात्॥ इत्यसमानप्रवरैर्विवाहो विवाहः ॥ ॥१०॥ आश्वलायनीयं प्रवरकाण्डं संपूर्णम् .
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy