________________
आश्वलायनप्रवरकाण्डम्.
रैभ्योति ।शाण्डिलानां शाण्डिलासितदैवलेति ॥७॥
॥७॥
॥८॥
एते कश्यपाः । एतेषां परस्परमविवाहः ॥ काश्यपासितदैवलेति वा ॥ शण्डिलानां काश्यपशाण्डिलयोर्विकल्पः ॥
इति चतुर्दशी कण्डिका.
वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः ॥
॥॥ उपमन्युपराशरकुण्डिनातिरिक्ता वासिष्ठा एकार्षेयाः ॥ १ ॥ उपमन्यूनां वासिष्ठाभरतस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशयति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति ॥ ॥२॥
उपमन्युपराशरकुण्डिना वासिष्ठाः एतेषां सर्वेषामविवाहः ॥२॥ .
अगस्तीनामागस्त्यदाढव्युतैष्मवाहेति । सोमवाहो वोसमः आगस्त्यदाढच्युतसोमवाहेति ॥३॥
उत्तमपदविकल्पः॥ पुरोहितप्रवरो राज्ञाम् ॥
॥४॥ उत्तरविवक्षार्थमेतत् पौरोहित्यान् राजन्यावशां' इति सिद्धत्वात् ॥
अथ यदि साष्ट प्रवृणीरन् मानवैलपौरूरवसेति।