________________
भूमिका.
ह खलु सुविदितामिदमत्रभवतां यत् समानगोत्रा समा
च कन्या नोद्वाहमर्हतीत्यस्माघुर्नः पूर्वे ऋषय इति. तत्र नाम वंशः. कुलं सन्ततिरित्यपि नार्थान्तरम्. यस्माहति सन्ततिरादौ व्यभिद्यत स गोत्रर्षिरित्याख्यायते. नाम प्रकण वरणं प्रार्थनमग्नेः यजमानपूर्वपुरुषानुषीन् दर्शपूर्णमासादिक्रतुषु सुप्रसितिया तत्सम्बन्धाश्च ऋषगोत्रर्वेश व पूर्व जनिताः पराणा- प्रवरऋषय इति
ईदृशगो, वरसमानतामाश्रित्य , स्मृतिषु समानसमानप्रवरायाश्च कन्याया विवाहो निषिध्यते. तत्र टादशैव सङ्घाः परस्परं विवाहार्दा वेदितव्याः तथा हिजातयः पिल सर्वे वृक्षसहक्षस्य ब्रह्मणश्शाखोपशाखायथा-पुरा खलु ब्रह्मणश्चत्वारस्तनयाः प्रादुरभूवन् भृ. र मरीचिः अत्रिः इति. एतेषामेव चतुर्णा सन्ततिअपि भूता भवन्तो भविष्यन्तश्च द्विजातयः । तदनु ले जमदग्निरजनि. अङ्गिरसो गौतमभरद्वाजौ. मरीचेः सिष्ठागस्त्याः. अत्रेश्च विश्वामित्रः त एते वक्ष्यमाणेलोपपदेभ्योऽन्येषां ब्राह्मणानां सन्ताननिदानभूताः जमसमरद्वाजकश्यपवसिष्ठागस्त्यविश्वामित्राः अत्र्यष्टमा गोसत्यने व्यपादिश्यन्त. तदात्वे च "इतः प्रभृति नैकभूताः परस्परं विवाहमर्हन्ति, अधुना च एकसन्ततिसे ययोरन्वयौ निर्वृत्तपरस्परविवाही दृष्टौ तयोरन्वयस्परं विवाहो नैव दुष्यति" इत्यनुशासनमेतदाविरास, गोत्रप्रवरकन्यानिषेध इत्यभिधीयते. अत एव चैते