________________
४३ सैरन्धाः ४४ ४४ सैरिन्धाः ४३
५१. क्रथकाः.
बो | ४५ सैसवटिः .
"
(४९) एकोनपञ्चाशः प्रवरःवैश्वामित्र आघमर्षण कौशिक
इतीमं प्रवरं अघमर्षणानां आश्वलायनापस्तम्बबोधायना आहुः. (४९) गणः - कौशिका :
१ अघमर्षणाः २ अघमर्षणाः - कुशिका: आप
आश्व., बो । ३ कौशिकाः
(५०) पञ्चाशः प्रवरःवैश्वामित्र गाधिन taण
इतीमं प्रवरं रेणूनामाश्वलायन आह. (५०) गण: - रैवणाः
१ रेवणः
आश्व
(५१) एकपञ्चाशः प्रवरः - वैश्वामित्र रौत्थक taण
२५९
८
इतीमं प्रवरं रौत्थकानां बोधायन आह. कात्यायनमत्स्यौ तु -
वैश्वामित्र गाधिन रैवण इतीमं प्रवरमाहतुः
दर्पणकारस्तु — वैश्वामित्र काथक क्राथक इति प्रवरं कथकादीनां दर्शयति.
(५१) गणः - ऋथका: