________________
२५. शैन्याः.
१३५
(२५) पञ्चविंशः प्रवरःआङ्गिरस बार्हस्पस भारद्वाज गार्य शैन्य इत्येतं प्रवरं आश्वलायनबोधायनमत्स्याः गर्गानधिकत्याहुः.
आश्वलायनबोधायनौ पुनः
आङ्गिरस शैन्य गार्य इतीमं प्रवरं विकल्पतया वदतः. कात्यायनस्तु-इममेव त्र्योर्षयप्रवरं गर्गाणां वदति. आपस्तम्बस्तु
आङ्गिरस गार्ग्य शैन्य इत्येतं प्रवरं गर्गाणामुपदिश्य,
भारद्वाज गार्य शैन्य इतीमं प्रवरं विकल्पतयोपदिशति. कात्यायनश्च
आङ्गिरस बार्हस्पत्य भारद्वाज सैन्य गार्य इत्येतं प्रवरं आत्रेयायन्यादीनामुक्ता तित्तिरिकपिभूमिखन्दिनगर्गाणां
आङ्गिरस शैन्य गार्ग्य इत्येतं प्रवरं प्राह.
(२५) पञ्चविंशो गणः शैन्याः
१ ऐन्द्रालिः २ औपमर्कटाः ९१ ३ औपमर्कटिः
का ४ कपिः बो ५ कपिभूः का ६ काकायन