SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रवरा गोत्रगणाश्च. आश्वलायनापस्तम्बबोधायनकासायनमत्स्योक्ताः प्रवरदर्पणकारदर्शिताश्च. गोत्रगणाश्च. प्रवराः, (१.) प्रथमः प्रवर: भार्गव च्यावन आलवान और्व जामदमय इत्येतं प्रवरमाश्वलायनः, आपस्तम्बः, बोधायनः, कात्यायनः, इत्येते सर्वेऽप्युपदिशन्ति । आपस्तम्बः पुनरस्य विकल्पतया, भार्गव और्व जामदमय का १ अजैकजिह्निः २ अतिगौविः (अविः - गौविः),, ३ अनुलोमी ४ अनुशातकि: ( अनुसातकिः, अनुसारकिः) इत्येतं प्रवरमाह । तत्राश्वलायनापस्तम्बौ जामदमचा वत्सा इत्युपक्रम्य एनं प्रवरमाहतुः । बोधायनस्तु वत्सा इत्युपक्रम्य । कात्यायनस्तु जमदग्नयो विदा इत्युपक्रम्य ॥ (१.) प्रथमो गणः जामदग्नया वत्साः• ;; म ५ अनुसातः (अनुसातकिः ) का ६ अनुसातकिः ४, ५ ७ अनुसारकिः ४ म, का म ८ अरसयः ३४ ९ अर्यायणाः १७, १९ १० अवटः ११ अवि: २ १२ आजिहीतिथिः १३ आपिशलयः १४ २०७ १४ आपिशलेयाः १३ १५ आमिलायनः १९१ मत्स्यः बो "" आप का "" बो 55 여
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy