________________
प्रवरदर्पणम्.
१६७
देवस्थानः इति बोधायनोक्ताः । मर्षणः उपमितिः नितुन्दिलः औपगविः कुशमित्रः वत्सावनः स्यवनार्षव्यः व्यायनिः कालम्भायनिः ऋणी इति हिरण्यकेशिसूत्रे उक्ताः । जतृणः कतृणः छत्रिणः आपरायणः होत्रिणः पुत्रिणः वज्रिणः इति मात्स्ये । एषामाङ्गिरसपौरुकुत्सत्रासदस्यवेति त्रयः । एषां केवलाङ्गिरसां स्वगणं विहाय सर्वैर्विवाहो भवति । तत्रापि हरितानां कुत्सानां च न विवाहः । द्विप्रवरैकत्वात् । पक्षे कुत्सानां विष्णुवृद्धानां च न विवाहः । यद्यपि शौङ्गशैशिर्यादयो भरद्वाजादिष्वत्रैव वक्तुमर्हाः तथाऽपि असन्देहार्थं द्वयामुष्यायणेषु तान्वक्ष्यामः ॥ इति केवलाङ्गिरसः.
अथात्रेयाः तेषां चत्वारो गणाः प्रथमात्रेयः वाद्भुतकः गवि - 'ष्ठिरः मुद्गलः इति । अन्त्यः पूर्वातिथिरिति कैचिदुक्तः । तत्राद्यः अत्रिः भूमिः छान्दि: छन्दोगिः पौष्टिक : माहुलि: सोपाच्छरालः छागलः तृणबिन्दुः भाङ्गतिः गालरुचः व्यालिः सञ्चव्यानिः काष्र्णायनिः दाक्षिः वैदेहः गाधिपतिः औद्दालकिः द्रोणनामः गौरग्रीविः काविष्टिरः शिशुपालः कृष्णात्रेयः गौरात्रेयः अरुणात्रेयः नीलात्रेयः श्वेतात्रेयः श्यामात्रेयः महात्रेयः दत्तात्रेयः गोलेयः बालेयः सौगयः वामरथ्यः वैतभाविः शोद्रेयः कौद्रेयः गोपवन्यः कालायसिः नीलायनः आङ्गिमान् अङ्गिः दौराङ्गः सौरगिः गौरगिः पुष्पिः सुपुष्पिः साकेतायनः चन्द्रातिथिः इन्द्रातिथिः इति बोधायनोक्ताः ॥
भारद्वाजायनः
शाङ्करिः औषतः हर्यश्वः आहायनः गोपवनः शाकिः विदर्किः शौनकणिः सौभृतिः कैरजि: जैत्रायणः स्वेतकिः बाहुतन्त्रः बाहु