________________
प्रवरदर्पणम.
૧૬૪
कालायनः केषर्मिः वत्सतरायणः ऐन्द्रालिः शालङ्कायनः कौलास्त्रयः क्रियाश्वः क्रीवः कालकृत् मातुलेयः यावक्रिः भाछविः औपमर्कटि: प्रेप्यङ्गः पैगलायनः श्यामायनः गार्ग्यः सापरिवारः इति कात्यायनोक्ताः । साभारः काण्वायनः सांख्यायनः कानाः यनः कैवलायनः वात्सतरायणः भ्राष्ट्रकृत् विदुः नैद्राक्षिः लावद्यकालवित् गाधिः मार्कटिः स्कन्दः स्वश्वः कौण्डायनः भारमतः वैश्यङ्गः पैश्विकायनः विश्वकायनः कौलाक्षिः मधुरावहः बलाकिः शाकलायनिः साहरिः माधुरः वटुः लोपकृत् भालकृत् वासायनः शारायणः श्यामायनः दामी भाङ्गी कारी आश्मी श्वक्रिः डीरायः रातः कौजविः श्यामः इति मात्स्योक्ताः । एषां गर्गाणां आङ्गिरस -- बार्हस्पत्य भारद्वाजशैन्यगार्खेति पञ्चेति बोधायनः । आङ्गिरस - शैन्यगाग्र्म्येति त्रयो वेत्याश्वलायनः । अन्त्ययोर्व्यत्ययो वा भारद्वाज - गार्ग्यशैन्येति वेति हिरण्यकेशिसूत्रे । तित्तिरिः कपिः भूमिः स्वन्दितिः खण्डितः गर्गः इत्येतेषां गर्गभेदानां आङ्गिरसशैन्यगाति त्रय इति कात्यायनः । आङ्गिरसतैत्तिरिकापिभुवेति मात्स्ये उक्तम् ॥
रौक्षायणः कपिलः शवलः शिपिलः शिपिलस्विः त्रिभिण्डिः कौथमः अग्निजिह्नः कर्णसुतः इति मात्स्योक्ताः । रौक्षायणानां आङ्गिरसबार्हस्पत्य भारद्वाजवान्दनमातवचसेति त्रयो वेत्यापस्तम्बः ॥
कपिः तरिः स्वस्तरिः विदुः दण्डिः शक्तिः पतञ्जलिः भूयसी तैवरन्धिः चैतकिः अध्वासुः राजिकेशी कलसी कण्ठरिः अमावास्यायनः कात्यायनः इति कात्यायनोक्ताः । वैतलः ऐतिशायनः ताण्डिनः भोजसी कासखः करसिखडः मैषीतकिः सागरः पौष्टिः इति बोधायनोक्ताः । तरस्वान् तिलः विदुः शालुः इन्द्रकिः