________________
प्रवरमञ्जरी.
૧૪૩
मनेकजन्मान्तरेषु वेदाभ्यासतदर्थज्ञानतदर्थानुष्ठानसंस्कारकिणीकृतचेतसां संप्रदायमन्तरेण सुप्तोत्थितानामिव जन्मान्तराभ्यस्ता मन्त्रा ब्राह्मणानि च प्रतिभान्ति ते मन्त्रदृश इत्युच्यन्ते । तथाच तैत्तिरीयाणां स्वाध्यायब्राह्मणे ब्रह्मयज्ञविधेरर्थवादश्रुतिः - ' अजान् ह वैस्तपस्यमानान् ब्रह्म स्वयम्म्वभ्यानर्षत ऋषयोभवन् तदृषीणामृषित्वम् ' * इति । ब्रह्मस्वयम्भ्वभ्यानर्षदित्यस्यायमर्थःवेदो नित्योप्याविर्बभूवेति । तेषामेवैकद्वित्रिपञ्चसंख्याकानां प्रवरणं तदपत्यानामधस्तादवोचाम । इत्थंलक्षणकानां मन्त्रदृशां मध्ये येषामतीतानागतवर्तमानसमस्तवस्तुविज्ञप्तिरस्ति' ते मुनय इत्युच्यन्ते, 'बाल्यं च पाण्डित्यं च निर्विद्याऽथ मुनिर्भवेत्' इति श्रुतेः, 'मननान्मुनिः' इति निर्वचनात् 'वाल्मीकिर्मुनिपुङ्गवः ' 'मुनीनामप्यहं व्यासः' इति दर्शनादित्यलमतिप्रसङ्गेन । तस्मादगस्त्याष्टमानां सप्तऋषीणां पुत्रपौत्रप्रभृति यदपत्यं ऋषित्वं प्राप्तं मन्त्रदृगमन्नदृग्वा तत्तस्य गोत्रं मतम्, यथा जमदग्रेर्मार्कण्डेयादि । यथा विश्वामित्रस्य देवरातादि । एवमष्टानां ऋषीणां यथायथं पुत्रपौत्राद्यपत्यं ऋषित्वं प्राप्तं तत्तस्य गोत्रमिति द्रष्टव्यम् । गोत्रऋषीणां यदपत्यं पुत्रपौत्रादिकं ऋषित्वं प्राप्तं तस्यापि तदेव गोत्रम् । एतदुक्तं भवति — अगस्त्याष्टमसप्तर्प्यपत्यानां ऋषीणां गोत्रत्वमुभयथाऽभिमतम्, गोत्रशब्दस्य संबन्धिवचनत्वात् पुत्रशब्दवत् पित्रादीनामृषीणां पुत्रादीनामृषीणां तदेव गोत्रमिति । एवं च सति मार्क - ण्डेयगोत्रा वयं विश्वामित्रगोत्रा वयं इत्यादिलोकव्यवहारः 'सर्वे समानगोत्रा इति गाणगारिरपि नानागोत्रास्स्युरिति शौनकः' इत्या द्याः सूत्रकारव्यवहाराः 'किंगोत्रोनु सोम्य' इत्यादीनि श्रुतिलिङ्गानि चोपपन्नानि भवन्ति पुत्रादीन्प्रति गोत्रत्वे । तथा पित्रादीन्प्रति गो
*ते. आ. २-९,
वस्तुविषयविज्ञानप्रकर्षोस्ति.