________________
१३०
.
प्रवरमञ्जरी.
नाराशंसान्व्याख्यास्यामः-आत्रेयवाझ्यश्ववाधूलवसिष्ठकण्वशुनकयस्क राजन्य वैश्या इत्येते नाराशंसाः कीर्तिताः । तनूनपादि. तरेषां गोत्राणां उभयेषां क्षत्रियवैश्यानां पुरोहितप्रवरो भवतीति विज्ञायत इति ॥
आहुरापस्तम्बादयःनाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणामिति । तथा-'वसिष्ठो ब्रह्मा ज्योतिष्टोमे यो वा कश्चित्' इति । तथा-'आत्रयाय प्रथमाय हिरण्यं ददाति द्वितीयाय तृतीयाय च' इति । तथा—'न भीतो कण्वकश्यपेभ्यो दक्षिणां दद्यात्' इति तथा—'शक्त्या पष्ट्रिंशत्संवत्सरं भरतः पुरोडाशं कार्याध्वर्यव अगस्त्यगृहपतिकमेव' इत्येवमादीनि कल्पसूत्रवाक्यानि सन्ति । तथा स्मृतिवाक्यान्यपि, यथाऽऽहापरतम्बः-'सगोत्राय दुहितरं न प्रयच्छेत् । इति । आह गौतमः--असमानप्रवरैर्विवाह इति । तथा'सखिसयोनिसगोत्रासु स्नुषायां गवि च गुरुतल्पसमं गमनम् ' इति । आह बोधायन:--' सगोत्रां गत्वा चान्द्रायणं कुर्यात्' इति । आह यमः
आरूढपतितापत्यं ब्राह्मण्यां यस्तु शूद्रजः ।
सगोत्रोढासुतश्चैव चाण्डालास्त्रय ईरिताः ॥ अथाह याज्ञवल्क्यः
अरोगिणी भ्रातृमतीमसमानार्षगोत्रनाम् । उदहेदिति ॥
एवमादीनां गोत्रप्रवरसंबद्धानां श्रुतिस्मृत्युदितानामुदाहरणानामानन्त्यात् प्रदर्शनार्थमेतावन्मात्रमुदाहृत्य ग्रन्थगौरवभयादुपसंहृतम् ॥
कण्वसंकृतियस्कशुनकराजन्य,