________________
१२६
प्रवरमारी. स्वेस्वे पक्षे न विवाहः । कुतः ? द्वयोर्बहूनां च मतविरोधे सति भूयसां मतमनुष्ठेयम्, विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मतेति न्यायात् । ये तु पञ्चानां ऋषिपक्षाणां भिन्नविवाहमिच्छन्ति तेषां वसिष्ठपक्षेऽप्यसमानप्रवरैः सह स्यात् । क. श्यपपक्षेऽपि निध्रुवासितरेभलक्ष्मणाहर्वसिष्ठनक्तंकश्यपानां परस्परतो देवलासितशण्डिलानां च न विवाहः । विश्वामित्रपक्षेप्यजानां चाविवाह इति । एतत्परीक्ष्यं विद्वद्भिरिति ॥
अतः परं क्षत्रियवैश्ययोश्च क्रमेण वक्ष्ये प्रवराविवाहौ ।
पुरोहितानां प्रवराश्रयित्वं पुरोहितापत्यतया च वक्ष्ये ॥ अत्राह बोधायनः___ क्षत्रियाणां व्यारेयो भवति । मानवैलपौरूरवसेति होता पुरूरवोवदिलवन्मनुवदित्यध्वर्युः । वैश्यानां व्यायः प्रवरो भवति । भालन्दनवात्सग्रिमांकीलेति होता मंकीलवद्वत्सप्रिवद्भलन्दनवदित्यध्वर्युः ॥
अत्राहुरापस्तम्बादयः
अथ क्षत्रियाणां यद्युह स्वान्प्रवृणीते एक एवैषां प्रवरो मानवैलपौरूरवसेति । पुरूरवोवदिलवन्मनुवदित्यध्वर्युः । येषामुह मन्त्रकृतो न स्युः सपुरो