________________
वसिष्ठकाण्डम्. न्द्रप्रमदाभरद्वसव्येति । आभरद्वसुवादिन्द्रप्रमदवद्वसिष्ठवदिति ॥ अथ पराशराणां व्यारेयो वासिष्ठशाक्त्यपाराशयति । पराशरवच्छक्तिवसिष्ठवदिति ॥ अथ कुण्डिनानां व्यायो वासिष्ठमैत्रावरुणकौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति ॥ अथ संकतिपूतिमाषाणां ध्यायः शाक्त्यसांकृत्यगौरिवीतेति । गरिवीतवत्संकृतिवच्छक्तिवदिति ॥
इत्यापस्तम्बाद्युक्तं वसिष्ठगोत्रकाण्डमुदाहृतम्.
अथ कात्यायनलौगाक्षिप्रणीतं वसिष्ठगोत्रकाण्डमुदाहरिष्यामः
वसिष्ठान्व्याख्यास्यामो वसिष्ठानामेकायः प्रवरः येऽन्यत्रोपमन्युपराशरकुण्डिनजातूकर्णेभ्यः। व्याघ्रपदा औपवना औपगवा वेगलाः सात्वलायनाः कपिष्ठलाः औदलोमाः आश्वलायनाः वटीकराः गोपायनाः वौवयश्च वाकव्यः अथ सत्ववाद्यकृत्कीलीव्ययः पलाशयो हरितयो वाकुरयश्च ये आयस्थूलाः शितिवृक्षाः लोमायन्याः ब्रह्मपुरेयाः स्वस्तिकराः काण्डेविद्धिमाण्डुलिगौधिलिवौविविमालोहधिसौ मनसायनब्रह्मवल्लिचौपौरिश्रवसया